A 1029-18 Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1029/18
Title: Mahābhārata
Dimensions: 21.5 x 11.3 cm x 21 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/191
Remarks: Āśvamedhikaparvan

Reel No. A 1029/18

Inventory No. 31419

Title Āśvamedhikaparva (Dharmayudhiṣṭhirasaṃvāda)

Remarks assigned to Mahābhārata

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 11.3 cm

Binding Hole

Folios 21

Lines per Folio 6

Foliation figures in both margin of the verso under the abbreviation dha. saṃ.

Place of Deposit NAK

Accession No. 2/191

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

janamejaya uvāca ||

dvāpare ca samutpanno nagare hastināpurī (!) ||
gurūṇā(!) vṛto rājā janamejayo mahābalī || 1 ||

kathaṃ cāṇḍāla nṛpeṇa dharmohyāgā yudhiṣṭhiraṃ (!) ||
idaṃ sarva hitārthāya kathayasva mahāmuni (!) ||

vaiśaṃpāyana uvāca ||

śṛṇu rājan pravakṣyāmi katham (!) etām asaṃśayaṃ ||
ekadā sarvadehiṣu indrādaityā savaimuni (!) || 3 || (fol. 1v1–2r1)

End

dharma uvāca ||

sādhu sādhu ciraṃjīva satyaṃ ca vannusaṃpada (!) ||
sthiraṃ kuta sthiraṃ satyaṃ putrarājya nirīkṣitaṃ || 117 ||

āścaryya (!) devalokeṣu dharmavākyaṃ dayāparaṃ (!) ||
devaloke gato dharmma pāṃḍuputra cirṃjīva (!) || 118 ||

dharmeṣu hanyate vyādhi dharmeṣu hanyate grahaḥ ||
dharmeṣu hanyate śatru (!) yato dharmaṃ (!) tato jayaḥ || 119 || (fol. 20v4–21r4)

Colophon

iti śrīmahābhārate āśvamedhikaparve (!) dharmayudhiṣṭhirasaṃvādakathā samāptam (!) ||    || śubham ||
|| śrīrāmāya rāmacaṃdrāya namaḥ || (fol. 21r4–6)

Microfilm Details

Reel No. A 1029/18

Date of Filming 07-08-1985

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 24-06-2003