A 1029-40(5) Somavārāmāvāsyavrata(kathā)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1029/40
Title: Somavārāmāvāsyavratakathā
Dimensions: 19.3 x 8.2 cm x 147 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/335
Remarks:

Reel No. A 1029-40

Inventory No. 51437

Title Somavārāmāvāsyavrata(kathā)

Remarks assigned to Bhaviṣyottarapurāṇa

Author

Subject Kathā, Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devananagri

Material paper

State complete

Size 19.3 x 8.2 cm

Folios 21

Lines per Folio 8

Foliation figures in upper-left and lower- right margin of verso under the abbreviation so.ma.vrata (fols. 71–77) or so.ma.vratakathā (fols. 78–90)

Place of Deposit NAK

Accession No. 4/335

Manuscript Features

Excerpts

Beginning

śrīgaṇēśāya namaḥ ||

somavārāmāśyāvrata(!) ||

tatrādau trir ācamya || sūryārgha(!) || vākya(!) || oṃ adyetyādi || amukagotrāsmat mama amukanāma(!) lakṣmī anekajanmani jñātājñāta kāyavāṅmanojanitāśeṣapāpakṣayatva sadā saubhāgyaphalaprāpti(!) bhartro sattatiśca(!) ciraṃjivitvāyur ārogyaiśvarya saphalasuśbhodayavṛddhi śrīmahāviṣṇuprītaye ʼsvaṣṭamūle(!) śrīviṣṇupūjāṃ kartuṃ śrīsūryāyā arghyaṃ(!) namaḥ || (fol. 70v4–71r2)

Sub-colophon

iti śrīsomavārāmāvāsyāparvaṇyaśvatthamūle śrīgaurīsahita(!)śrīnārāyana(!)pūjāpaddhati(!) ||    || ❁ || (fol. 78r6–7)

End

vratam idam akhilam narendra viṣṇoḥ
sutam abhavata parākramādya vāpti(!)
patisutahitam icchaṃtī(!) puraṃddrī(!)
sapadi karotu nacātra citram asti(!) || 122 || || (fol. 91r4–6)

Colophon

iti śrībhaviṣyapurāṇe śrībhīṣmayudhiṣṭhirasamvāde somavārāmāvāsyā(!)vratakathā sampūrṇam(!) || śubham ||    || ❁ ||    || (fol. 91r5–7)

Microfilm Details

Reel No. A 1029/40

Date of Filming 09-08-1985

Exposures 152

Used Copy Kathmandu

Type of Film positive

Remarks The text is found on exp. 59–79.

Catalogued by JU/MS

Date 13-07-2003