A 1029-48 Śrāvaṇadvādaśīkathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1029/48
Title: Śrāvaṇadvādaśīkathā
Dimensions: 23.5 x 10.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5700
Remarks:


Reel No. A 1029-48 Inventory No. 68659

Title Śravaṇadvādaśīkathā

Remarks assigned to Bhaviṣyottarapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, damaged

Size 23.5 x 10.3cm

Folios 6

Lines per Folio 8–9

Foliation figures in both margin of the verso under the abbreviation śra. dvā.

Place of Deposit NAK

Accession No. 5/5697 (data file: 5-5700)?

Manuscript Features

At the ending text added on the both margins

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yudhiṣṭhira uvāca ||

upāvāsāsamarthānāṃ (!) sadaiva puruṣottama ||

ekā yā dvādaśipuṇyā tāṃ vadasva mamānagha || 1 ||

kṛṣṇa uºº ||

māsi bhādrapade śuklā dvādaśi śravanānvitā ||

sarvakāmapradāpuṇyā upavāse mahāphalā || 2 ||

saṃgamesaritāṃ snātvā dvādaśiṃ samupoṣitaḥ ||

samagraṃ samavāpnoti dvādaśadvādaśiphalaṃ || 3 || (fol. 1v1–5)

End

sagareṇa kakutshena dhuṃdhumāreṇa gādhinā ||

etaiś cānyaiś ca rājeṃdra (!) kāmadā dvādaśīkṛtā || 72 ||

yā dvādaśī budhayutā śravaṇena sārdhaṃ

sā vai jayeti kathitā munibhir nabhasye ||

tām āṃdareṇa samupoṣya naro hi samyak

[[ prāpnoti siddhimaṇimā (dvi)guṇopapannā || 73 || ) (fol. 6v7–9)

Colophon

[[ iti śrībhaviṣyottare śravaṇidvādaśikathā saṃpūrṇā || śrīgajānanaprasanna ]]

(fol. (6)v12–13)

Microfilm Details

Reel No. A 1029/48

Date of Filming 11-08-1985

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 09-07-2003

Bibliography