A 1029-51 Satyanārāyaṇakathā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1029/51
Title: Satyanārāyaṇakathā
Dimensions: 23.3 x 10.3 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/103
Remarks:

Reel No. A 1029/51

Title Satyanārāyaṇavratakathā

Remarks assigned to the Skandapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.3 x 10.3 cm

Folios 11

Lines per Folio 7–8

Foliation figures in both margins of the verso

Place of Deposit NAK

Accession No. 1/103

Manuscript Features

Grammatical errors.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

ṛṣir uvāca

vratena ta[[pa]]sā kiṃ vā prā[[pya]]te vāñchitaṃ phalaṃ ||
tat sarva (!) śrotum ichāmi (!) kathayasva mahāprabho

sūta uvāca

nāradena ivamukta (!) san bhagavān kamalāpatiḥ |
maharṣaye yathevāha tcchṛṇūdhvaṃ (!) saṃāhitāḥ ||
ekadā nārado yogī narānugrahakāṃchayā ||
paryyaṭhan (!) vividhān lokān martyalokam upāgataḥ (fol. 1v1–4)

End

atha cāncat pravakṣyāmi śṛṇuhvaṃ munisattamā ||
āśīd vaṃnyadhvajo rājā prajāpālanatatparaḥ ||
prasādaṃ satyadevasya tyatkā (!) duḥkham avāptavān ||
ekadākṣavanaṃ gatvā hyāna yad vividhān paśūn ||
āgatya ghoṣamadhye ca dṛṣṭvā satyasya pūjanaṃ ||
gopākurvvaṃti (!) saṃtuṣṭo brahmacārī sanātanaḥ (!) || (fol. 11v4–8)

Colophon

iti śrīskandapurāṇe revākhaṇḍe śrīsatyanārāyaṇa[[kathā samāptaḥ(!) śubham || ]] (fol. 11v8)

Microfilm Details

Reel No. A 1029/51

Date of Filming 11-08-1985

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 08-07-2003

Bibliography