A 1029-5 Upāṅgalalitāvratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1029/5
Title: Upāṅgalalitāvratakathā
Dimensions: 23.7 x 9.8 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5695
Remarks: as Bhaviṣyottarapurāṇa; A 338/25


Reel No. A 1029-5 Inventory No. 80048

Title Upāṅgalalitāvratakathā

Remarks as Bhaviṣyottarapurāṇa; A 338/25

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State Complete

Size 24.0 x 10.0 cm

Folios 12

Lines per Folio 8

Foliation figures in the upper left and lower right-hand corner of verso

Place of Deposit NAK

Accession No. 5/5695

Manuscript Features

exp. 1 || upāṃgalalitāvratakathā prāraṃbhaḥ || kṛṣṇārāmapāṭhakakesarī ||

Stamp Nepal National Library

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

āyur balaṃ yaśo varcaḥ prajāḥ paśu vasūni ca ||

brahmaprajñāṃ ca medhaṃ ca tvan no dehi vanaspate || 1 ||

mukhadurgaṃdhināśāya daṃtānāṃ ca viśuddhaye ||

ṣṭhīvanāya ca gātrāṇāṃ kurvehaṃ daṃtadhāvanaṃ || 2 ||

tvaṃ dūrve amṛtasaṃbhūte vicinvāmyarcitaṃ surān ||

saubhāgyaṃ satataṃ datvā tvaṃ me kṣemakarī bhava || (fol. 1v1–4)

End

prabhāte pūjayed divīṃ tataḥ kuryād visarjanaṃ |

vratam etat tu yaḥ kuryād dhanavān putravā (!) nṛpa || 129 ||

vidyāvān-nroganirmukto dharmavāṃś ca sukhaṃ labhet ||

avaidhavyaṃ karaṃ yeṣā (!) kumārīvratam uttamaṃ || 130 ||

vijayaṃ rupam āyuṣyaṃ ye cānyepi ca vāṃchitaṃ ||

ity etad vratam ākhyātaṃ setihāsaṃ maharṣayaḥ || 131 ||

śṛṇu yad vā naro bhaktyā sukhī ca vijayī bhavet || 132 || (fol. 11v8–12r4)

Colophon

iti śrībhaviṣyottarapurāṇe skaṃdarūṣisaṃvāde (!) upāṃgalalitāvratakathā saṃpūrṇaṃ || 6 || (fol. 12r4–5)

Microfilm Details

Reel No. A 1029/5=A 338/25

Date of Filming 02-05-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 24-06-2003

Bibliography