A 1029-8 Janmāṣṭamīvratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1029/8
Title: Janmāṣṭamīvratakathā
Dimensions: 24.6 x 9.9 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1285
Remarks:


Reel No. A 1029-8 Inventory No. 26591

Title Janmāṣṭamīvratakathā

Remarks assigned to the Bhaviṣyottarapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.6 x 9.9 cm

Folios 7

Lines per Folio 8

Foliation figures in upper left-hand and lower right-hand margin of the verso

Scribe Govinda

Place of Deposit NAK

Accession No. 5/1285

Manuscript Features

On the exp.1 is a list about 16 mantras of puruṣasūkta and mantra of god kṛṣṇa.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

vyāsa ʼuvāca (!) ||

nivṛte bhārate yuddhe kṛta śauco yudhiṣṭhiraḥ ||

uvāca vākyaṃ dharmātmā kṛṣṇaṃ devakinaṃdanaṃ || 1 ||

yudhiṣṭhira uvāca

tvat prasādāc ca govinda nihatāḥ śatravo raṇe ||

karṇaś ca nihataḥ saṃkhye tvatprasādāt kirīṭinā || 2 ||

jetā ko yudhi bhīṣmasya yasya mṛtyur na vidhyate ||

ajayopi jitaḥ sopi tvat prasādātj janārdana || 3 || (fol.1v1–4)

End

mamaduttaiḥ samānito (!) divyabhogasamanvitaḥ ||

mama saṃnidhyamānno (!) vratasyāya prabhāvataḥ || 81 ||

nityam evaṃ vrataṃ caitat purāṇe sārvakālikaṃ ||

gīyate vidhivat samyak munibhis tatvadarśibhiḥ || 82 ||

sarvakālikam evai tat kṛtvā kāmān avāpnuyāt ||

etat te sarva //// taṃ vratānām uttamaṃ vrataṃ ||

mama sānidhya(!) kṛd rājan kiṃ bhuyaḥ śrotum ichasi || 83 || (fol.6v9–7r4)

Colophon

i(ti) śrībhaviṣyottarapurāṇe śrīkṛṣṇayudhiṣṭhirasamvāde janmaṣṭamīvratakathā (!) samāp(‥) || idaṃ pustakaṃ goviṃda jyotirvidāṃ (fol.7r5)

Microfilm Details

Reel No. A 1029/8

Date of Filming 07-08-1985

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 21-06-2003

Bibliography