A 103-10 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 103/10
Title: Bhagavadgītā
Dimensions: 34.5 x 15 cm x 112 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/914
Remarks:

Reel No. A 103/10

Inventory No. 7369

Title Śrīmadbhāgavadgītā

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.5 x 15.0 cm

Binding Hole(s)

Folios 112

Lines per Folio 11–14

Foliation figures on the verso in the left hand margin under the abbreviation gītā and in the right hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/914

Manuscript Features

double exposure of 1v–2r, 28v–29r, 34v–35r, 78v–79r

Excerpts

«Beginning of the root text»


dhṛtarāṣtra uvāca || ||


dharmakṣetre kurukṣetre samavetā yuyutsavaḥ |

māmakāḥ pāṇḍavāś caiva kim akurvvata saṃjaya || 1 ||


sañjaya uvāca


dṛṭhā tu pāṇḍavānikaṃ vyūḍhaṃ duryyodhanas tadā ||

ācārysam upasaṃgamya rājā vacanam abrabīt || 2 ||


paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūṃ ||

vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || 3 || (fol. 2r5–7)


«Beginning of the commentary»


|| śrīgaṇeśāya namaḥ || ||


athāśeṣamukhavyākhyā cāturthye tv ekavaktā ||

dadhāna āhūtaṃ vaṃḍe ‥ ‥ ‥ ‥ ‥ ‥ ‥ || 1 ||


śrīmādhavaṃ praṇamyo mādhavaṃ viśveśam ādarāt ||

tadbhaktiyaṃtritaḥ kurve gītāvyākhyāṃ subodhinīṃ || 2 ||


atha kāra‥taṃ samyak tadvyākhyātṛgirastayā ||

yathāmatisamāloḍya gītāvyākhyāṃ samārabhe || 3 || (fol. 1v1–3)


«End of the root text»


kaccid etatc chrutaṃ pārtha tvayaikāgreṇa cetasā

kaccid ajñānasaṃmohaḥ praṇaṣṭa[[ste]] dhanaṃjaya || 72 ||


arjuna uvāca ||


naṣṭo mohaḥ smṛti labdhvā tvatprasādān mayācyuta ||

sthito [ʼ]smi rājasaṃdehaḥ kariṣye vacanaṃ tava || 73 ||


saṃjaya uvāca ||


ity ahaṃ vāsudevasya pārthasya ca mahātmanaḥ ||

saṃvādam idamam aśrauṣam adbhutaṃ romaharṣaṇaṃ || 74 ||


vyāsaprasādā[c]chrutavān etad guptam ahaṃ paraṃ ||

yogaṃ yogeśvarāt sākṣāt kathaya taḥ‥ ‥ || 75 ||


rājan saṃsmṛtya [[saṃsmṛtya]] vāḍham ima(!) sadbhutaṃ keśavārjunayoḥ (fol. 112r5–8, 112v5–7)


«End of the commentary»


tatraiva ca vijayaḥ tatraiva ‥ ‥ tihe ‥ rā ttam abhivṛddhih abhīti | yaunapāapi(!) tatra vāndhavā viśviteti

sa‥ tatra saṃvaddhate ‥ ‥ ma viniścayaḥ ata idānīm api tāvat sa‥tra‥ śrīkṛṣṇaśaraṇa‥‥‥pāṇḍava

pravasāṃś ca sarvasvaṃ ca tebhyo nivedya ‥ ‥ prāṇaś ca kurv iti bhāvaḥ |

bhāgavatadbhaktiyuktasya tatprasādāt saṃbodhataḥ sukhaṃ baṃdhamuktiḥ syād ‥ti

gīrthārthasaṃgrahaḥ | tathāhi ‥ ‥ ‥ ‥ ‥ raḥ sārthabhaktyā labhyaṃ | tv anyathā bhaktyā tvaṃ nanyaā

śaktya aham evaṃ vidhājunatyā dai(!) bhagavatbhaktamokṣaṃ prati sādhakata‥ ‥ ‥ ‥ ‥ ‥ kāṃtta

bhaktir eva tatprasādātmajñānāvāntaravyāpāramātrayuktāmokṣahetur iti ‥tuṃ pratīyate ‥ ‥sya ca

bhaktavāṃtaraṃ vyāpāra‥ ‥ vayuktaṃ | teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakaṃ |

ihābhibuddhiyogāṃtaṃ yena ‥ m upāmātite || 78 || (fol. 112v3–4, 8–11)


Colophon

Microfilm Details

Reel No. A 103/10

Date of Filming none

Exposures 119

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 06-01-2012

Bibliography