A 103-12 Brahmasūtra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 103/12
Title: Brahmasūtra
Dimensions: 32 x 13 cm x 333 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5444
Remarks:


Reel No. A 103-12

Inventory No. 12690

Title Śārīrakamīmāṃsābhāṣyam

Remarks

Author

Subject Vedānta

Language Sanskrit

Text Features different aspects of mankind

Manuscript Details

Script Devanagari

Material indian paper

State

Size 32.0 x 13.8 cm

Binding Hole

Folios 333

Lines per Folio 9–12

Foliation numbers in both margins of the verso

Place of Deposit NAK

Accession No. 5/5444

Manuscript Features

Excerpts

Beginning of the root text

yuṣmat aṣmatpratyayagocarayor viṣayaviṣayiṇo stamaḥ prakāśavat
viruddha svabhāvayor itaretarabhāvānupapattau siddhāyāṃ || (fol. 3r7–8)

Beginning of the commentary

śrīgaṇeśāya namaḥ || śrī sarasvatyaiḥ namaḥ ||

yamiha kāruṇikaṃ śaraṇaṃ gatopyarisahodare āpa mahatpadaṃ ||
tamahamāśu(!) hariṃ paramāśraye janakajāṃmanaṃta sukhākṛtiṃ || 1 ||

śrī gauryā sakalārthadaṃ nijapadāṃ bhojena muktipradaṃ
prauḍhaṃ vighna vanaṃ haraṃ tamanaghaṃ śrī ḍhuḍhi tuṃḍāsinā ||
vaṃde carma kapālikopakaraṇair vairāgyasaukhyātparaṃ
nāsti iti pradiśaṃtamaṃta vidhuraṃ śrī kāśikeśaṃ śivaṃ || 2 || (fol. 1v1–3)

End

na ca punarāvarttate ityādi śavdebhyaḥ | atavatvepi caiśvaryasya yathā nāvṛtti stathā varṇitā kāryātpadhyetadhyapekṣeṇa sahātaḥ paramityatra samyak darśana vidhvasta tamasāṃ tu nitya siddha nirvāṇa parāyaṇānāṃ siddhaivānāvṛttiḥ | tadāśrayaṇenaiva hi saguṇa śaraṇānāmapyatāvṛttiḥ siddhir iti | anāvṛttiḥ śavdādanāvṛttiḥ śavdād iti sūtrābhyāsaḥ | śāstra parisamāptiṃ dhyotayati || (fol. 33r6–9)

Colophon

iti śārīraka mīmāṃsā bhāṣye śaṃkara bhagavatpāda kṛtau caturthādhyāyasya caturthaḥ pādaḥ ||    || caturthādhyāyaḥ samāptaḥ ||    || śrīr astuḥ || (fol. 33r9–10)

Microfilm Details

Reel No. A 103/12

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 4-08-2004

Bibliography