A 103-13 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 103/13
Title: Bhagavadgītā
Dimensions: 25.5 x 11.5 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/3997
Remarks:


Reel No. A 103-13 Inventory No. 7352

Title śrīmadbhagavadgītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 25.5 x 11.5 cm

Folios 62

Lines per Folio 7

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3997

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

–kābhyāṃ namaḥ |

paśya me pārtha rūpāṇi śataśotha sahastraśa

iti kaniṣṭikābhyāṃ (!) namaḥ |

(2) nānāvidhāni divyāni nānāvarṇākṛtīni ca | 

iti karatala karapṛṣṭhābhyāṃ namaḥ | iti (3) karanyāsaḥ (fol. 2r1–3)

End

tacca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ |

vi(1)smayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ | 77 |

yatra yogeśvaroḥ (!) kṛṣṇo yatra pārtho (2) dhanurdharaḥ |

tatra śrīvijayobhūtir dhruvānīti (!) matir mama | 78 | (fol. 63r7 and 63v1–2)

Colophon

iti śrībhagavadgī(3)tāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣayogonāma aṣṭā(4)daśodhyāyaḥ || śrī || || oṃ || || śrī || (fol. 63v2–4)

Microfilm Details

Reel No. A 103/13

Exposures 65

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 2, 54,

Catalogued by MS/SG

Date 22-07-2005

Bibliography