A 103-2 Ṣoḍaśamahāvākyāni

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 103/2
Title: Ṣoḍaśamahāvākyāni
Dimensions: 21 x 15 cm x 27 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/7583
Remarks:


Reel No. A 103-2 Inventory No. 67704

Title Ṣoḍaśamahāvākya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete marginal damage

Size 21.0 x 15.0 cm

Folios 27

Lines per Folio 13

Foliation figures in lower right-hand margin and marginal titledvādaśa. ṣo ma is in the upper left-hand margin of the verso,

Scribe Svāmi Nārāyaṇathirtha

Date of Copying ŚS 1737

Place of Deposit NAK

Accession No. 5/7583

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīr jayati ||

avighnam astu ||

athāto mahāvā(2)kyavivaraṇaṃ kathayati ||

samastaviṣayavāsanāvinirmuktaḥ sa parahaṃ(3)saḥ ||

kevala nirviśeṣaḥ || brahmaciṃtanamātro tiṣṭhati ||

sa paramahaṃsaḥ (4) || yatra kutracit tiṣṭhati || kiṃ karoti || kevalaṃ dvādaśamahāvākya(5)vivaraṇaṃ karoti || (fol. 1v1–5)

End

mokṣadarśanapātā(!) ṃjalidarśanaṃ upadarśanamaṃtraśāstrāṇi(11) ||

iti saṃkṣepāt || brahmasvarūpavedāt prakaraṇātharvaṇavedau vākyaṃ gatātmabra(12)hmaśabdanirṇayo dvādaśasiddhātaḥ (!) || 12 ||

brahmānaṃde kṣudānaṃdānām aṃtarbhūtatvād iti (13) śruteḥ || (fol. 27r10–13)

Colophon

iti śrīmatparamaguru śrīsudarīśakarācāyārya (!) namostu || dvādaśamahāvākyavivar(!) ṇaṃ saṃpūrṇaṃ || ślokasaṃkhyā 650 || śrīkṛṣṇārpaṇam astu || he pustaka nārāyaṇatirthasvāmīyāceṃ ase hastākṣara khuda likhita śaṃke 1737   ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 27r13–15)

Microfilm Details

Reel No. A 103/2

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 13-07-2005

Bibliography