A 103-4 Śvetāśvataropaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 103/4
Title: Śvetāśvataropaniṣad
Dimensions: 24 x 10.5 cm x 52 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4592
Remarks:


Reel No. A 103-4 Inventory No. 74701

Title Śvetāśvetataropaniṣad

Author Śrīmadvijñānātma Bhagavataḥ

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete, marginal damage

Size 24.0 x 10.5 cm

Folios 52

Lines per Folio 13

Foliation figures in the upper left-hnd and lower right-hand margin of the verso,beneath the marginal title; śve.dī.and

Scribe Vaijanātha Bhaṭṭa

Date of Copying VS 1879?

Place of Deposit NAK

Accession No. 5/4592

Manuscript Features

Stamp Nepal National Library,

fol. 43 miss foliated twice,

Excerpts

Beginning

|| śrī || hariḥ oṃ ||

avacchedtryātīta nirmalajñānamūrtaye |

namo girāṃ vidūrāya dakṣiṇāmūrtaye namaḥ ||

niga(2)māṃta pradīpāya niḥsaṃgasukhasaṃvide |

saṃsāratāpanodāya vidyāśrīpataye namaḥ || 2 ||

pratyastākhi(3)labhedāya namaḥ pratyak sukhātmane |

jñānottamamuniṃdrāya jagadvibhramasākṣiṇe || 3 || (fol. 1r1–3)

End

hi yasmāt | arthāḥ prakāśaṃte, yathāvat prakāśaṃte, mahātmano mahānubhāvasya (5)nānyasyeti yasmāt tasmād vidyārthibhir devatāguruviṣayā nirupādhikā premalakṣaṇā bhaktiḥ kartavyety abhiprāyaḥ |  (6)dvirvacanam adhyāyaparisamāptidyotanārtham ādarārthaṃ ceti || (fol. 52v4–6)

Colophon

śrīmat paramahaṃsaparivrājakācārya śrīmat jñāno(7)ttamapūjyapādaśiṣya śrīmadvijñānātmabhagavataḥ kṛtau śvetāśvataropaniṣādvivaraṇe ṣaṣṭhodhyāyaḥ samāptaḥ || || || (8)saṃ 18 | 79  | || jye. va. 9 budhe pustakam idaṃ upāsanyupanāmaka vaijanāthabhaṭṭena likhitaṃ svārthaparārthaṃ ca hariḥ (9) oṃ tatsat kṛṣṇārpaṇaṃ || (fol. 52v6–9)

Microfilm Details

Reel No. A 103/4

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 13-07-2005

Bibliography