A 103-9 Śukāṣṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 103/9
Title: Śukāṣṭaka
Dimensions: 22 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4161
Remarks:


Reel No. A 103-9 Inventory No. 72332

Title Śukāṣṭakādisaṃgraha

Remarks = śrīsiddhacaryā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 22.0 x 10.0 cm

Folios 2

Lines per Folio 13

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4161

Manuscript Features

Excerpts

Beginning

śrīḥ ||

yasyodaye praṇaśyaṃti dvaitadyūkāḥ sahastraśaḥ ||

advaitabhāskaraṃ vaṃde bhīkṣṇaṃ dvaitatamoharaṃ || 1 ||

śāśva(2)taṃ brahmaparamaṃ saccidānaṃdam advayaṃ ||

śivaṃ turīyaṃ bhakteṣṭaṃ kurvehaṃ dhyānagocaraṃ || 2 ||

kāśīnāthaguruṇāṃ tan natvā pā(3)dasaroruhaṃ ||

siddhacaryām ahaṃ vakṣe sallokānujighṛkṣayā || 3 || (fol. 1v1–3)

End

paddhatiḥ siddhacaryāyā iyaṃ bālena darśitā ||

anena prīyatāṃ devaḥ sac-cid ā(11)naṃdavigrahaḥ || 45 ||

iti sarvaṃ śivam iti vaktuṃ maṃadākṣatā yadi ||

tathāpi vacmyahaṃ śrīmat kāśīnāthaprasādataḥ || 46 ||

(12)aśuddhoktir na doṣāya śuddhoktir na guṇosti me ||

bālakoktir iti prītyā tuṣyatāṃ jagataḥ pitā || 47 || śrīrāma || (fol. 2v10–12)

Colophon

iti śrīmad āryācārya śrīmanmayūrānujasūrisūnu bālakābhiṃdhānapaṃḍitaviracitā śrīsiddhacaryā samāptā ||

vāmanācā śloka ||

sutācica sāḍī sutā cā ca śelā-

tarīkāya nārī narā bheda jālā || 

jasekā pusīṃ ye kahī vastranāṃ hiṃ

svarupīṃ tasābheda kāṃ hīṃ ca nāhī || 1 || (fol. 2v13–15)

Microfilm Details

Reel No. A 103/9

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 22-07-2005

Bibliography