A 1030-12 Svasthānī(parameśvarī)vratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1030/12
Title: Svasthānī(parameśvarī)vratakathā
Dimensions: 27.3 x 7.6 cm x 9 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7813
Remarks: as Liṅgapurāṇa; B 273/24,7

Reel No. A 1030/12

Inventory No. 74147

Title Svasthanīvratakathā

Remarks assigned to Liṅgapurāṇa

Author

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Complete and undamaged

Size 27.3 x 7.6 cm

Binding Hole

Folios 9

Lines per Folio 7

Foliation numerals in right margin of verso

Place of Deposit NAK

Accession No. 5-7813

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīsvasthānaparameśvaryai ||
śuddhasphaṭikasaṃkāśaṃ, trinetraṃ dhyānarupinaṃ(!) |
praṇamya śirasāpṛchat, pārvvatī parameśvaraṃ ||    ||
|| śrīdevy uvāca ||
devadeva mahādeva, sarvajñaś(!) candraśeṣara(!) |
bruhi(!) me parameśāna, vrataṃ trailokyadurllabhaṃ |
ko dharmmaḥ sarvvakarmmānāṃ(!) bhavataḥ paramo mataḥ |
surāsurā(!) tathā nāgā, bharttā bhāryyās tathā sutāḥ |
bhrātā ca vividhā jñāti(!), tathānnyā vividhā narāḥ |
najānanti vrataṃ deva, tad guhyaṃ kathaya prabho ||
(fol. 1r1–4)

End

eta(!)phala(!) mahādevī(!), svasthānavratam uttamaṃ |
yaḥ karoti sadā bhaktyā, bhoginyā bhava sarvvadā ||(!)
lakṣmīpaśus tathā putravidhyāāyu(!)yaśovalaṃ |
svasthānyā ca prabhāvena(!), sarvvaṃ bhavati niścita(!)|
etatkathāṃ ca śṛṇuyāt, kathayantīha mānavā(!)|
vaktā⟪ca⟫ śrotā ca lokānāṃ sarvvapāpaiḥ pamucyate(!)|
vidhavā naiva bhavati, patisaubhāgyam āpnuyāt |
dhanadhānyasamṛddhas tu, putrapautrādibhir vvṛtaḥ ||    ||
(fol. 8v7–9r3)

Colophon

iti śrīriṃga(!)purāṇe svasthānaparameśvaryyā vratakathā samāptaḥ(!)||
(fol. 9r3)

Microfilm Details

Reel No. A 1030/12

Date of Filming 13-08-085

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 15-01-2004