A 1030-14(2) Kṛṣṇāṣṭamīvratavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1030/14
Title: Kṛṣṇāṣṭamīvratavidhi
Dimensions: 19.1 x 8.1 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1935
Acc No.: NAK 4/334
Remarks:


Reel No. A 1030-14

MTM Inventory No.: 74346

Title Kṛṣnāṣṭamīvratavidhi 

Remarks This is the first part of a MTM which also contains the text the Vratavidhi vratakathā patrāṅka, Svasthānīvratavidhi, and Svasthānīvratakathā

Subject Karmakāṇḍa

Language Sanskrit, Newari

Text Features A List of vratavidhi–vratakathā including this vratavidhi is given in A 1030-14a.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.1 x 8.1 cm

Folios 26

Lines per Folio 8

Foliation figures and word Kṛṣṇāṣṭa on the upper left-hand margin and in the lower right-hand margin under the word mīvrata of the verso.

Date of Copying SAM (VS) 1935

Place of Deposit NAK

Accession No. 4/334

Manuscript Features

Excerpts

Beginning

śrīkṛṣnāya nama ||     ||

atha kṛṣnāṣṭamivratavidhi liṣate || (2)

tato saṃkalpa || adyetyādi yajamāna yajamāmīnāṃ janmakṛ(3)ta pāpa kṣayārtha śrīkṛṣna prītaye vaikuṃṇṭhavāsa prāpti kāma(4)nāyā śrīkṛṣnasya pūjām ahaṃ kariṣye || (fol. 16v1–4)

End

arghaṃ dadyāt || adya vārāhetyādi ||     || (7)

oṃ atri netra samutahuta kṣīrodārṇava saṃbhava ||

gṛhā(8)nārgha saśāṃkedaṃ rohinīsahita prabho ||

idam arghaṃ gṛ(25v1)hāra svāhā || dakṣiṇā chāya ||     ||

iti candramā pūjā (2) ||     || nyāsa likāya || sākṣi thāya ||     || tata pra(3)bhāte kṛṣnapūjā vidhāna purvavat || visarjana ||     || (4)

gaccha 2 parasthānaṃ purāṇa puruṣotama

yatra brahmādaye (5) devā viṃsati paramaṃ pada ||     ||(fol. 25r6–25v5)

Colophon

iti kṛṣnāṣṭamīvra(6)ta ||     ||

saṃvat 1935 sāla miti phālguṇa śudi (7) 3 roja 2 tad dine likhitaṃ sampūrṇaṃ ca kṛtā ||     || (fol. 25v5–7)

Microfilm Details

Reel No. A 1030/14d

Date of Filming 13-08-1985

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 19t–28 (fol. 116v–25v)

Catalogued by JM/KT

Date 24-02-2006

Bibliography