A 1030-16 Svasthānī(parameśvarī)vratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1030/16
Title: Svasthānī(parameśvarī)vratakathā
Dimensions: 23 x 7.5 cm x 15 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5713
Remarks: as Liṅgapurāṇa; A 343/12

Reel No. A 1030/16

Inventory No. 74142

Title Svasthānῑvratakathā

Remarks assigned to the Liṅgapurāṇa

Author

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 7.5 cm

Binding Hole

Folios 15

Lines per Folio 6

Foliation figures in middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5713

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīsvasthānaparameśvaryyai ||

śuddhasphaṭikasaṃkāśaṃ, trinetraṃ dhyānarū(2)piṇaṃ |
praṇamya śirasāpṛcchat pārvvatī parameśvaraṃ ||

śrīdevy uvāca ||

devadeva ma(3)hādeva, sarvvajña candraśeṣara |
brūhi me parameśāna, vrataṃ trailokyadurllabhaṃ ||

ko (4) dharmmaḥ sarvvadharmmāṇāṃ bhavataḥ paramo mataḥ ||
surāsurau(!) tathā nāgā, bharttā bhāryyā (5) sutās tathā || (fol. 1v1–5)

End

etat phalaṃ mahādevi, svasthānīvratam uttamaṃ |
yaḥ karoti sadā bhakto, bhogī bhavati sarvvadā ||
(6) lakṣmīṃ paśuṃ tathā putraṃ, vidyām āyur yaśo balaṃ |
svasthānyā ca [pra]bhāveṇa sarvvaṃ bhavati niścitaṃ |
e(1)tat kathāṃ ca śṛṇuyā,t kathayantīha mānavāḥ(!) |
vaktā śrotā co(!) lokānāṃ, sarvvapāpaiḥ pramucyate ||
vi(2)dhavā naiva bhavati, patisaubhāgyam āpnuyāt |
dhanadhānyasamṛddhis tu, putrapautrādibhir vvṛtāḥ (!) ||    || (fol. 15r5–15v2)

Colophon

iti śrīliṅgapurāṇe svasthānīparameśvaryyā vratakathā samāptā ||    ||
śrīpārvvatīpara(4)meśvarībhyāṃ(!) namaḥ ||    ||
śrī śrī śrīsvasthānīparameśvaryyai namaḥ || e || (fol. 15v3–4)

Microfilm Details

Reel No. A 1030/16

Date of Filming 13-08-1985

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks retake of A 343/12A

Catalogued by JU/MS

Date 08-11-2005