A 1030-20 (Māghapūrṇimāyāṃ)Svasthānīvratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1030/20
Title: (Māghapūrṇimāyāṃ)Svasthānīvratakathā
Dimensions: 23.2 x 10.4 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1844
Remarks: A 343/16

Reel No. A 1030/20

Inventory No. 74030

Title Svasthānīvratakathā

Remarks assigned to the Liṅgapurāṇa

Author

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.2 x 10.4 cm

Binding Hole

Folios 11

Lines per Folio 8

Foliation figures in upper left-hand margin on the verso under the marginal title: sva. and lower right-hand margin on the verso under the marginal word guruḥ.

Place of Deposit NAK

Accession No. 4/1844/2

Manuscript Features

In preliminary data is A 1030/20 is mentioned is equal to A 343/16 but A 343/16 is not found in data.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

sūta uvāca ||

kailāśaśilhare ramye nānādhātupraśobhite ||
kalpa(2)vṛkṣodyānayukte kāmadhenuvirājite ||
cintāmaṇy adrisaṃyukte cāṣṭasiddhisamanvite ||
(3) sukhāsīnaṃ jagannāthaṃ jñānamudrāyutaṃ śivaṃ ||
brahmendraviṣṇubhir vaṃdyaṃ saumyarūpadharaṃ patim
(4) praṇamya śirasā pṛchat pārvatī parameśvarī ||

|| pārvaty uvāca ||

bhaktavatsala sarvajña deva(5)deva jagatpate ||
vrūhi me parameśāna vrataṃ trailokyadurllabhaṃ ||
yad vaidhavyaharaṃ puṇyaṃ svasthānasthi(6)tihetukam || (fol. 1v1–6)

End

tad dṛṣṭvā pāpinī sā tu lehyaṃ cite ca vārayat ||
vā(5)yuvegena tad api kṣāraṃ dūraṃ babhūva ha ||
rurodātīva duḥsārthā (!) hṛdaye tv atha ciṃtayan ||
sva(6)sthānīvrataniṃdā me kṛtā tenedṛśī daśā ||
iti niścitya mananā (!) vaiṣṇavī (!) sam aciṃ(7)tayet ||

|| badhūr uvāca ||

devi tvaṃ (8) karuṇādṛṣṭim apidhehi (!) kṛpānidhe ||
svasthānīparameśvaryyāḥ kṛtā niṃdā purā ma(yā) || (fol. 11v4–8)

Microfilm Details

Reel No. A 1030/20

Date of Filming 13-08-1985

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 10-11-2005