A 1030-25 Haritālikāvratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1030/25
Title: Haritālikāvratakathā
Dimensions: 33 x 9.1 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:

Reel No. A 1030/25

Inventory No.

Title Haritāli[kā]vratakathā

Remarks assigned to the Bhaviṣyapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 33.0 x 9.1 cm

Binding Hole

Folios 3

Lines per Folio 7

Foliation figures in upper and lower right corner on the verso

Place of Deposit NAK

Accession No. 1/1369

Manuscript Features

Double foliation: 18, 19, 20, and 1, 2, 3

Excerpts

Beginning

❖ oṃ namo gaurīśaṃkarābhyāṃ ||

mandāramālākulitālakāyai
kapālamālāṅkitaśekharāya
divyāmbarāyai ca digambarāya
namaḥ śivāyai ca namaḥ śivāya ||

(2) kailāsaśikhare ramye gaurī pṛcchati śaṅkaraṃ |
guhyād guhyataraṃ hugyaṃ kathayasva maheśvara ||

sarvveṣāṃ dharmmasarvvasvam (!), alpāyāsena yat phalaṃ |
prasannosi ja(3)gannātha, satyaṃ vrūhi mamāgrataḥ || (fol 1r1–3)

End

etatte kathitaṃ devi, tavāgre tu varānane |
samarpanavidhiṃ (!) vakṣe (!) āgamena yathoditaṃ ||

gobhūhi(4)raṇyadānāni, vastradānapurassaraḥ |
tathā yāgaḥ prakarttavya sarvvakāmārthasiddhaye ||    || (fol. 3v3–4)

Colophon

iti bhaviṣyapurāṇe haritālivratakathā (!) samāptā || (fol. 3v4)

Microfilm Details

Reel No. A 1030/25

Date of Filming 13-08-1985

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 10-11-2005