A 1030-26 Haritālikāvrata(kathā)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1030/26
Title: Haritālikāvrata[kathā]
Dimensions: 22.2 x 9.8 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1076
Remarks:


Reel No. A 1030-26 Inventory No. 23326

Title Haritālikāvratakathā

Remarks assigned to the Skandapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.0 x 10.0 cm

Folios 8

Lines per Folio 9

Foliation figures in upper left-hand and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/1076

Manuscript Features

Folios available are 4r–12r

Excerpts

Beginning

thāvṛttaṃ himālaye ||

śrīpārvatya (!) uvāca ||

kathaṃ pūrvaṃ mayā cīrṇaṃ vratānām uttamam vrataṃ ||

tat sarvaṃ śro(2)tum ichāmi (!) tvat sakāśād vṛpadhvaja (!) ||

īśvara uvāca ||

asti tatra mahān divyo himavān parva(3)teśvaraḥ ||

nānāsiṃhasamāyukto nānādrumasamākulaḥ ||

nānāpakṣigaṇair yukto nānāmṛgani(4)ṣevitaḥ ||

yatra devā (!) sagaṃdharvā (!) siddhacāraṇaguhyakāḥ || (fol. 4r1–4)

End

sahirakhyaṃ savastraṃ ca tebhyo da(8)dyāt tu bhaktitaḥ ||

umāmaheśvarao devaḥ prīyatāṃ me namonamaḥ ||

tato kuryāt svayaṃ devi bandhu(9)bhiḥ saha bhojanaṃ |

sarvān kāmān avāpnoti saubhagyaṃ labhate dhruvaṃ ||

mṛtavatsā tu yā nārī (1) putraṃ prāpya cirāyupaṃ (!) |

na punar garbham āyāti sā gauryyā saha līyate || || || (fol. 11v7–12r1)

Colophon

iti skaṃdapu(2)rāṇe umāmaheśvarasaṃvāde sodyāpanaṃ haritālikāvrataṃ saṃpūrṇāṃ || ❁ || ❁ || ❁ || || (fol. 12r1–2)

Microfilm Details

Reel No. A 1030/26

Date of Filming 13-08-1985

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 10-11-2005

Bibliography