A 1030-29 Haritālikāvratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1030/29
Title: Haritālikāvratakathā
Dimensions: 25 x 10.7 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1862
Acc No.:
Remarks:


Reel No. A 1030-29 Inventory No. 23327

Title Haritālikāvratakathā

Remarks assigned to Skandapurāṇa.

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 25 x 10.7 cm

Folios 8

Lines per Folio 11

Foliation numerals in upper left and lower right margins of verso; Marginal Title: Ha. Ka.

Scribe Śrīnivāsa Śarmā

Date of Copying Samvat 1863, Śāke 1727 bhādra roja 3

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 2-368

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet 1

mandā[[ra]]mālākulitārakāyai kapālamālāṃkitaśikharāya

divyāṃbarāyai ca digambarāya namaḥ śivāyai ca namaḥ śivāya || 2 ||

sūta uvāca

kailāśe śikhare ramye gaurī pṛchati śaṃkaram |

guhyā(!)guhyataraṃ guhyaṃ kathayasva maheśvaram | 3

sarveṣāṃ dharmasarvasvam alpāyāsena tat phalam ||

prasannosi jagannātha tathyaṃ brūhi mama prabho || 4 ||

(fol.1v1-3)

End

sahiraṇyaṃ savastraṃ ca tebhyo dadhyāt tu bhaktitaḥ ||

umā maheśvaro devaḥ priyatāṃ(!) me namo namaḥ || 46 ||

tato [[bhu]]ktā(!) svayaṃ mitrai baṃdhubhiḥ saha bhojanaṃ ||

sarvān kāmān avāpnoti saubhāgyaṃ labhate dhruvam || 47 ||

mṛtavatsā ca yā nārī putra (!)prāpya cirāyuṣam ||

na punar garbham āyāti gauryyā saha vilīyate || [4]8 ||

(fol. 8r7-9)

Colophon

iti śrīskandapurāṇe umāmaheśvarasaṃvāde haritālikāvratakathā samāptaḥ(!)

śubham || likhitam idaṃ pustakaṃ śrīnivāsaśarmaṇā avehi ||

śrī śāke 1727 śrīsamvat 1862 bhādramāsi roja 3 || rāma rāma

(fol.8r9-11)

Microfilm Details

Reel No. A 1030/29

Date of Filming 13-08-085

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 15-07-2003

Bibliography