A 1030-2 Satyanārāyaṇakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1030/2
Title: Satyanārāyaṇakathā
Dimensions: 23.5 x 9.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1909
Acc No.: NAK 5/1351
Remarks:


Reel No. A 1030-2 Inventory No. 63931

Title Satyanārāyaṇavratakathā

Remarks assigned to Skandapurāṇa.

Author Vyāsa

Subject Kathā

Language Sanskri

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 23.5 x 9.5 cm

Folios 24

Lines per Folio 5

Foliation numerals in upper left and lower right margins of verso; Marginal Title: Ka.

Date of Copying Saṃat 1909 śāke 1774 māgha śukla 2 guruvāra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-1351

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || atha kathā ||

ṛṣaya ūcuḥ ||

vratena tapasā kiṃ vā prāpyate vāṃchitaṃ phalaṃ ||

tat sarvaṃ śrotum icchāmaḥ kathayasva mahāmune || 1 ||

sūta uvāca [[||]]

nāradenaivam uktaḥ san bhavān kamalāpatīḥ ||

surarṣaye yathaivāha tac chṛṇudhvaṃ samāhitāḥ || 2 ||

(fol.1v1-4)

End

nānārupadharo bhūtvā sarveṣām īpsitapradaḥ ||

bhaviṣyati kalau satyavratarupī sanātanaḥ || 13 ||

ya idaṃ paṭhate ni[[tyaṃ]] śṛṇoti munisattamāḥ ||

tasya nasyaṃti pāpāni satyadevaprasādataḥ || 14 ||

(fol.23v4-24r2)

Colophon

iti śrīskaṃdapurāṇe revākhaṃḍe sūtasaunakasaṃvāde satyanārāyaṇa‥ ‥ [[māhātmyaṃ]] nāma paṃcamodhyāyaḥ || 5 || iti satyanārāyaṇakathā saṃpūrṇaṃ samāptaṃ || || śrir astu || saṃvat ||1909 || śāke || 17 || 74 || māghamāse śuklapakṣe tithau 2 guruvāsare || (fol.24r2-5)

Microfilm Details

Reel No. A 1030/2

Date of Filming 11-08-085

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 08-07-2003

Bibliography