A 1030-30 Haritālikāvratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1030/30
Title: Haritālikāvratakathā
Dimensions: 24.7 x 10 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:


Reel No. A 1030-30 Inventory No. 23335

Title Haritālikāvratakathā

Remarks assigned to the Bhaviṣyottarapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.7 x 10.0 cm

Folios 6

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin on the verso; under the marginal title: ha. tā. ka. and rāmaḥ

Place of Deposit NAK

Accession No. 4/1398

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

haritālikākathā likhyate ||

kailāśaśikhare ramye gaurī papracha (!) śaṃka(2)raṃ ||

guhyād guhyataraṃ guhyaṃ kathayasva maheśvaraḥ (!) ||

sarveṣāṃ dharmasarvasva⟨ṃ⟩m alpāyāsaṃ mahat phalaṃ ○

prasanno(3)si jagannātha satyaṃ vrūhi mamāgrataḥ ||

kena vāsi mayā prāpto dānena tapasā pi vā

anādi(4)madhyanidhano bhartā tvaṃ ca jagatprabhuḥ || (fol. 1r1–4)

End

aśvamedhasahasrāṇi vājapiya śatāni ca

kṛtvā yat pu(4)ṇyam āpnoti tat kathā śravaṇād api

etat te kathitaṃ devi vratānām uttamaṃ vrataṃ

tena māṃ (5) tvaṃ prasannāsi (!) mama dehārddhatāṃ tathā○

evaṃ vidhiṃ dhā (!) kurute ca nārī

tvayā samānā ramete ca (6) bhartā (!) ||

vināśālāke mama tulyarūpaṃ

sāyujyamuktiṃ labha[te] ca mukhyāṃ ||

gobhūratnasuvarṇādi va(7)stradānaṃ punaḥ punaḥ

tat pāraṇe prakartavyaṃ sarvakāmārthasiddhaye || (fol. 6v3–7)

Colophon

iti śrībhaviṣyottarapurāṇe haritālikāvratakathā sampūrṇam śubham astu ||

(fol. fol. 6v7)

Microfilm Details

Reel No. A 1030/30

Date of Filming 13-08-1985

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 10-11-2005

Bibliography