A 1030-4 Samudraduhitṛ(kathā)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1030/4
Title: Samudraduhitṛ[kathā]
Dimensions: 32.1 x 10.7 cm x 4 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 1/702
Remarks:


Reel No. A 1030-4 Inventory No. 59695

Title Samudraduhitṛkathā

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Complete and undamaged.

Size 32.1 x 10.7 cm

Folios 4

Lines per Folio 7

Foliation numerals in both margins of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-702

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namo lakṣmīnārāyaṇābhyāṃ ||

oṃ athātaḥ padmavāsābder duhitā yathā jātā tathā pūrvvam indro devarājaḥ sahaprākṣo(!) lakṣmīgarvvaparvvatāruḍho durvvāśā muninā sapitaḥ śrīr iyaṃ te yāśyati | tato lakṣmī staṃ munim abhyetya jācate(!)| bho brahman mayā kiṃ kṛtam itīndrasyāparādhena māṃ tvaṃ kim avavodhase || 1 ||

sā hovāca yadānaikaratāḥ kṛpārddhamanasaḥ satyavratāḥ

saṃyatāḥ sācārā nitarāḥ parahitāḥ surā vinitā gurau || 2 ||

ye goviprahitauṣiṇāḥ sukṛtinas teṣāṃ gṛheṣu sthitir

nnirddiṣṭā parameṣṭhinā vanute kopena kiṃ kṣamyatām iti || 3 ||

(fol. 1r1-5 )

End

yathā padmanyāḥ(!) pradhyotanaḥ priyo bhavati, yathā śaśāṃkaḥ kumudinyā, yathā variṣā mālatyā yathā vasantaḥ kokilāyās tathā tava nārāyaṇaḥ sarvvadā bhallabho(!) bhavatu || 19 || yathā sāvitrī avidhavā sā satī daitā(!) pārvvatī prāṇapriyārundhatī narmmadā narmmadāvallabhā rohiṇī rukmadehā, yathā sudhadrā draupadī madāndhā madayantī tārā tejovatī, tathā tava nārāyaṇasya gunair etaiḥ rupaṇātmandhanāḥ putravatī bhava putravatī bhava || || ❁ || || (fol. 3v7-4r4 )

Colophon

iti samandaryya(!)duhitā samāptāḥ ||

(fol. 4r4)

Microfilm Details

Reel No. A 1030/4

Date of Filming 11-08-085

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 12-07-2003

Bibliography