A 1030-7 Svasthānī(parameśvarīdharma)vratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1030/7
Title: Svasthānī(parameśvarīdharma)vratakathā
Dimensions: 28.5 x 11.3 cm x 176 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/473
Remarks: as Liṅgapurāṇa etc.; B 273/23


Reel No. A 1030-7 Inventory No. 74167

Title Svasthānīparameśvarīvratakathā

Author Vidyānanda Vajracārya

Subject Purāṇa

Language Newari

Manuscript Details

Script Newari

Material paper

State Complete

Size 28.5 x 11.3 cm

Folios 176

Lines per Folio 9

Foliation figures in the bothe margin of the verso

Date of Copying SAM (NS) 959

Place of Copying Kathmandu

Place of Deposit NAK

Accession No. 3/473

Manuscript Features

Excerpts

Beginning

❖ (śrīgaṇeśāya namaḥ ||)

śrī 3 svasthāniparameśvarāya namaḥ ||     ||

prathamasaṃ śrī 3 sva(2)sthāniparameśvara dhakaṃ hlāya, jvarāhnaskanasa | oṃkārana cosyaṃ thāpanā yāya, thanali (3) gaṃgājalana snāna yācake, śrīkhaṇḍa, raktacandana, siṃdura, nānā sugandhana, svāna, dhupa di(4)pa, naivyādya, jajamakā, phalaphulla, tācura pakvārana, kastura, kappula, vastra, dakṣaṇā ā(6)dina, aneka, sāmāgri, thamana hayāthe, tāralātakāva, śrī 3 svasthāniparameśvara (7) pūjā yāya, phakva japa dhyāna yāya, dhunakāva, bākhana ārambha yāya, thana dharmmavrata (8) dane jukvasana, mahāsuci juyāo, iśvarayāke mana tayāo, bhakti śraddhāna sajju(9)kta yāṅāo, ekacitta yāṅāo, śrī 3 svasthāniparameśvarayā kaṃthā ṅene yāta, purohi(10)ta ni pujā yāya, śraddhā duthe dakṣaṇā biya phatasā, vastrana hilake maphatasā ||  ۞|| (fol. 1v1–10)

End

thvapanisena (4) duḥkha biya phayio maṣu, hanvaṃ, agniyā bhaya, laṃkhayā bhaya, khuyā bhaya, rājāyā bhaya, śatru(5)yā bhaya nāsa juyu, akālamṛtyu nāsa juyuo, gvahma manuṣyana, gugu gugu, vāṃchā yāṅā, ugu (6) ugu pūrṇṇa juyuo, gulito dhāya, chuchu, thava manana phoṅā, ogu ogu, pūrṇṇa (176r1) jyuyuo, hanoṃ dvarachi aśvamedha jajña, satachi, kapi sā, dvalachi, kaṃnyādāna, biyā(2)gu puṇyao, thva dharma vrata daṅā puṇyava, uti puṇya lāka, hanoṃ, paca mahāpāpa, brahmaha(3)thyā ādiṃ nāsa juyuo, dakva pāpaṃ nāśa juyuo, hanoṃ punajanma mumālakaṃ, śrīśrīśrīsva(4)sthāniparameśvarayā dharmmavratayā prabhāhana, gathe navarāja gomayaju, candrāvati, thvapani (5) uddhāra jura, athyeṃ thva dharma yākahma uddhāra juyuo, ihalokasa, sukhya sapati, paralo(6)kasa, kairāśasa, vāsa juyuva, śrī 3 svasthānīparameśvarayā japa dhyāna vināna, taraya majuo (7) thvate dakva, vratayāsinoṃ, uttama dharmma vrata thuguli dhakaṃ, śrīnārada munīna ājñā dayaku dha(8)rmmavrata thvate ||     || (fol. 175v4–176r8)

«Sub–colophon:»

thva(5)te śrī 3 svasthāniparameśvarayā dharmmavrata pārvvatīna śrīmahādeva puruṣa lāya nimitti(6)na daṅā dharmma thuli svargayā kaṃthā juro || śubhaṃ || ۞||

svargayā kha jukvanaṃ dhuno śubhaṃ  || (fol. 87r46)

nāga u(3)ddhāra juogu kha śrī 3 svasthāniyā dharmavrata pātārayā kha saṃpurṇṇaṃ samāptaṃ ||     || ۞ ||     || (4)

gaṇēsāya namaḥ || thanali matyamaṇḍalayā kha hlāya ||    || (fol. 91r2–4)

Colophon

iti śrī 3 ligapurāṇādi nānā śāstrasaṃgrahe nāradabhāṣitaṃ (1)

śrī 3 svasthānīparameśvara dharmavratakathā saṃpuṛṇṇaṃ samāptaṃḥ ||     ||

śubha magaṃ(2)laṃ bhavantu jagatāṃ

❖ sroyostu samvat 959 miti masiramāse śukra 9 hnusa(3)⟪.................⟫ likhite yaṃ kāṣṭhamaṇḍapamahānagale (4) sa yeva torake, sikomuguri talamulamahāvihāre, jhoracheyā vacājya vidyānada(5)na thavata dayakā juro ||   || thvasaphuli senake madu, lobha yāya madu, nidāna māla su(6)bhaṃ ||      || thva śrī 3 svasthānīparameśvarayā dharmmakathā vaṣapatiṃ bākhana kana oneyā (7) .. nimittana, thva saphuri coyāo dayakaṃ tayā juloḥ || thvateyā puṇyana, jajamāna saparivā(8)yāṃ ihaloka sukha saṃpati, āyuḥ ārogā, jana dhana saṃtāna, saptavṛddhir astu || paratre, kailāsapa(9)daṃ prāpnur astu || śubhaṃ kalyāṇaṃ bhavantu ||  śubhaṃ || ۞ || isi(!) śvathāni purānādi samāpate || subhaṃ

(fol. 176v1–9)

Microfilm Details

Reel No. A 1030/7

Date of Filming 11-08-1985

Exposures 179

Used Copy Kathmandu

Type of Film positive

Catalogued by JM/KT

Date 15-02-2005

Bibliography