A 1031-10 Amarakoṣa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1031/10
Title: Amarakoṣa
Dimensions: 37 x 12.9 cm x 199 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 1/337
Remarks:


Reel No. A 1031-10 Inventory No. 2420

Reel No.:A 1031/10

Title Amarakoṣaṭīkā

Author Jātarūpa and Bṛhaspati

Subject Koṣa

Language Sanskrit

Reference Pant 2000: 68

Used for edition yes but partially

Manuscript Details

Script Newari

Material paper

State incomplete

Size 37 x 12.9 cm

Folios 199

Missing folios 86-88

Lines per Folio 9

Foliation figures in the right margin of verso

Scribe Śivanārāyaṇamiśra

Date of Copying NS 875 naṣṭajyeṣṭhaśukla 10 budhavāra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-337

Manuscript Features

This MS covers Jātarūpa's commentary on the svargavarga and Bṛhaspati's commentary on the entire second kāṇḍa and part of the third kāṇḍa. Thus, two different commentaries are copied by the same scribe continuously.

Excerpts

(Jātarūpaṭīkā:)

Beginning

❖ oṃ namaḥ sarvvajñāya || || yasyeti ||

yasyākhilavastuviṣayeṇa mahatā jñānena dayayā ca sidhyoḥ(!) samudrasya agādhasya, | anyair anadhigatajñānadayāpāratvāt, śambhīrasya(!) guṇāḥ | maitrīkṣamopasamādayo ʼnaghāḥ kāmakrodhaprabhavadoṣarahitāḥ || etc.

(fol. 1r)

End

dvayo(!) bbhruvor mūlasamukṣepāt(!) rukuṭī(!) bhavati asaumekṣisaroṣadṛṣṭau ||

maho nā napuṃsakam apy asti mahaḥ || || iti svarggavarggaḥ || || (fol. 25v)

Colophon

yaddiṣṭa puṣṭaka dṛṣṭvā, tādṛṣṭa likhitaṃ mayā, |

yadi śurddhaṃm aśuddham vā mama doṣo na diyate || ||

saṃvat 875 naṣṭajyeṣṭaśuklayā, daśami, utraphāguṇīnakṣatra, variyānajoge, budhavāraśare, thva kuhnu śaṃpuna yāṅā juraḥ || ❖ śrīkāṃta upādhyābhājuyā pustaka jura || ṛṣitaṃ śrīśivanārāyaṇamiśraraḥ || || śubha || (fol. 25b)

(Bṛhaspatiṭīkā:)

Beginning

❖ oṃ namaḥ śivāya || atha dvitīyakāṇḍe varggāt(!) saṃgṛhyann āha || || varggā iti ||

iha dvitīyakāṇḍe ṅgaiḥ mṛdādibhir upāṅgaiś ca khelādibhiḥ puraāpaṇādibhiḥ

teṣāñ ca vipaṇyādibhiḥ saha vattamānaiḥ(!) etc. (fol. 26r)

End

śrīḥ saraladravas tasya piṣṭena cūrṇena janitatvāt śrīpiṣṭaḥ saralasya dravaḥ saraladravaḥ | paṃca saraladravasya || || mṛgeti || mṛgasya nābhiḥ || ha (fol. 199v)

(Folios missing)

Microfilm Details

Reel No. A 1031/10

Date of Filming 30-10-85

Exposures 203

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 07-01-2003

Bibliography