A 1031-5 Amarakoṣa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1031/5
Title: Amarakoṣa
Dimensions: 28.3 x 11 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date: VS 1837
Acc No.: NAK 1/1696
Remarks:


Reel No. A 1031-5 Hamburg No.:2491

Reel No.:A 1031/5

Title Amarakoṣa: avyaya- liṅgādisaṅgrahavarga, saṭīka

Remarks The text is with a commentary called Sudhā (by Bhānuji Dīkṣita?).

Author Amarasiṃha

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete

Size x cm

Folios 21

Lines per Folio/Page 10-11

Foliation figures in both margins of the verso; Marginal Title: aººṭiºº

Owner of MS NAK

Place of Deposit NAK

Accession No. 1-1696

Used for edition No

Manuscript Features:

New foliation is supplied for each sub-section of a varga.

Excerpts

Beginning

(mūla:)

cirāya cirarātrāya cirasyādyāś cirārthakāḥ ||

muhuḥ punaḥ punaḥ śaśvad abhīkṣṇam asakṛtsamāḥ || 1 || (fol. 1v)

(ṭīkā:)

śrīgaṇeśāya namaḥ ||

ciram ayete | aya gatau | karmmaṇy aṇ | cirārātraḥ(!) | ac pratyantety atrāj iti yogavibhāgād ac | cirarātrān ayate | karmmaṇy aṇ | (fol. 1v)

End

(mūla:)

ṣaṭsaṃjñakās triṣu samāḥ yuṣmad asmat tiṅ avyayaṃ || 

param virodhe śeṣan tu jñeyaṃ śiṣṭaprayogataḥ || 5 ||

iti liṅṅasaṃgrahādivargaḥ || ||

ity amarasiṃhakṛtau nāmaliṅgānuśāsane

sāmānyakāṇḍas tṛtīyaḥ sāṃga eṣa samarthitaḥ || || || (fol. 2v)

(ṭīkā:)

yat tu godhā yoṭā ity udāhṛtavān mukuṭaḥ | tan na | ṅyāvūṭantam ity uktatvena śeṣatvābhāvāt || 5 || (fol. 2v-3r)

Colophon

(mūla:)

samvat 1837 || yasya likhitar kalyāṇar sarvadā || || (fol. 3r)

(ṭīkā:)

iti śrīvaghelavaṃśodbhavaśrīmahīmahīyara(!)viṣayādhipatiśrīkīrttisiṃhadevājñayā śrī bhaṭṭojidīkṣitātmajaśrībhānujidīkṣitaviracitāyām amaraṭīkāyām vyākhyāsudhākhyāyām tritīya(!)kāṇḍaḥ sampūrṇṇatām agāt || || śivaḥ ||

śubha || barhirkhanagarharervārarādityaryukte ||

likhitam ida granther ddharmmaddhajosya kīrtte || 1 || (fol. 3v)

Microfilm Details

Reel No. A 1031/5

Date of Filming 29-10-85

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks Folios are not in proper order and some exposures are double.

Catalogued by DA

Date 07-01-2003

Bibliography