A 1032-3 Dhanañjayakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1032/3
Title: [Dhanañjayakoṣa]
Dimensions: 20.3 x 6.6 cm x 18 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/4227
Remarks: at Dhanaṃjayanighaṇṭu; A 326/4

Reel No. A 1032/3

Inventory No. 18666

Title Dhanañjayakoṣa

Remarks

Author Dhanañjaya

Subject Kośa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 20.3 x 6.6 cm

Binding Hole(s)

Folios 18

Lines per Page 5

Foliation figures in the middle right hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4227

Manuscript Features

On the front cover-leaf is written: dhanañjayakośaḥ

The missing folios are: 17 and 18.

Excerpts

«Beginning»


❖ oṁ namo vāgīśvarāya || ||


tan namāmi paraṃ jyotir avāṅmānasagocaram |

unmūlayaty avidyāṃ yo vidyām ūnmīlayaty api || 1 ||


dvayaṃ dvitīyam ubhayaṃ yama*laṃ yugalaṃ yugaṃ |

yugmaṃ dvaṃdvaṃ yam advaitaṃ pādayoḥ pātu yo ʼnayo⌠ḥ⌡ || 2 ||


ṛṣir yatir munir mokṣas tāpasaḥ śaṃsito vratī |

tapasvī saṃyamī yogī varṇṇasādhuś ca pātu vaḥ || 3 || (fol. 1v1–5)


«End»


karppāsaṃ kaṃcukaṃ cchatram ātapatrāṣṭavāraṇaṃ |

keśaṃ śiroruhaṃ bālaṃ kacaṃ cikura⌠ḥ⌡ sīhayet || 197 ||


cūḍāpāśaṃ ca dha〈r〉mmī⌠l⌡laṃ kavalī keśabaṃdhanaṃ |

vaktā vācaspatir yatra śrotā śakra†tayāyimau† || 198 ||


śabdapārāyaṇaṃ svāntaṃ na gatās tatra te vayaṃ

tathāpi kiṃcid kasmaicit pratibodhāya sūcitaṃ || 199 ||


bodhayet kiṃ[ci]d uktajñam arthajñaḥ sahayāti kiṃ |

pramāṇaṃ mastakaṃ yasya pūjya〈ṃ〉pādasya lakṣaṇaṃ || 200 ||


dvisaṃdhānaṃ kaveḥ kāvyaṃ ratnatrayam apiścinaṃ(!) ||

kaver dhanaṃjayasya satkavīnāṃ śiromaṇi (fol. 20r4–20v5)


«Colophon»

Microfilm Details

Reel No. A 1032/3

Date of Filming 30-10-1985

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 27-07-2012

Bibliography