A 1032-5 Hārāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1032/5
Title: Hārāvalī
Dimensions: 23.8 x 8.6 cm x -1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.:
Remarks:

Reel No. A 1032/5

Inventory No. 23176

Title Hārāvalī

Remarks

Author Puruṣottama

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Devangari

Material paper

State incomplete

Size 23.8 x 8.6 cm

Binding Hole(s)

Folios 31

Lines per Page 5

Foliation figures on the verso, in the left hand margin under the abbreviation hāva

Scribe Dhṛtisiṃha

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2521

Manuscript Features

Excerpts

«Beginning»


karṇaguṇasya kaṇam apy avataṃsayanti ||

yeṣāṃ mano naramate paradoṣavāde

te kecid eva viralā bhuvi saṃcaraṃti || 3 ||


muktā mayātimadhurā masṛṇāvadātac-

chāyādhirāgataralāmalasadguṇaśrīḥ ||

sādho satām bhajatu kaṃṭham asau priyeva

hārāvalī viracitā puruṣottamena || 4 || (fol. 2r1–3)


«End»


nānākāvyapurāṇanāṭakakathāke(!)ṣetihāsāsmṛti-

jyotiḥśāstragajāśvamānavabhiṣakkoṣāprayatnād iyam ||

dṛṣṭvānyāni ca śābdikaiḥ sahakṛtā hārāvalī yatnataḥ ||

karttavyo ʼ(tra) na saṃśayaḥ sumanasaḥ śabdaḥ liṃge‥ ataḥ || 76 ||


sudhiya janana‥yena yatnād dhṛtisiṃhena sama(!)nnirūpite yat ||

vidito bahudṛśvābhiḥ kavīṃdrair bhuvi koṣānumataḥ |

śramo madīyaḥ || 77 ||


hitvā mahāśābdikatābhimānaṃ

mātsaryam anyatra muhur nidhāya ||

hārāvalīṃ yatra karoti kaṃṭhe

vidagdhagoṣṣṭīṣu paraṃ sa bhāti || 278 || (fol. 30v3–31r3)


«Colophon»


Iti śrīśab(!)dikamahāmahopādhyāyapuruṣottamadevapraṇītā hārāvalī paryavasitā || tīrtharājāya ayaṃ hā⌠rā⌡vali(!) likhitaṃ śubham || rāmacamḍrāya namaḥ śakaṭāya namaḥ || sarasvatyai namaḥ gaṇeśāya namaḥ || hanumaṃtāy(!) nama

Microfilm Details

Reel No. A 1032/5

Date of Filming 31-10-1985

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 31-07-2012

Bibliography