A 1033-2(2) Malamāsamāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1033/2
Title: Malamāsamāhātmya
Dimensions: 35 x 11.6 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/968
Remarks:

Reel No. A 1033-2

Title Malamāsamāhātmya

Remarks assigned to the Padmapurāṇa / Bhaviṣyottarapurāṇa

Subject Māhātmya

Language Sanskrit

Text Features about Aśokavṛkṣa and Āśvinamāsa

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 33.5 x 12.3 / 35.0 x 11.6 cm?

Folios 41

Lines per Folio 10–14

Foliation figures in lower right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 4/968

Manuscript Features

Stamp: Vīrapustakālaya.

The first text in this manuscript is Aśokavratamāhātmya.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha malamāsamāhātmyaṃ likhyate ||

yudhiṣṭhira uvāca ||

devadeva jagannātha bhuktimuktipradāyaka
kathayasva prasādena lokānāṃ hitakāmyayā || 1 ||
kathayaṃti muniśreṣṭhāḥ kṛṣṇadvaipāyanādayaḥ ||
adattaṃ naiva labhyeta dattam evopatiṣṭhate || 2 ||
yathā baṃdhyāgṛhasthasya pativaṃśavināśini (!) ||
tathā dānavihīnasya janma sarvaṃ nirarthakam || 3 || (fol. 38v5–7)

End

kadācin na kṛtaṃ pāpair malamāsavrataṃ naraiḥ ||
teṣāṃ pāpiṣṭhatā nityaṃ brahmahatyā pade pade || 22 ||

mārkaṇḍeya uvāca ||

etat te kathitaṃ pārtha guhyād guhyataraṃ paraṃ ||
vājapeyāyūtaphalaṃ (!) śrotā vaktā labhet dhruvam iti (fol. 41v13–14)

Microfilm Details

Reel No. A 1033/2b

Date of Filming 04-11-1985

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks retake of A 328/23; two exposures of fols 41v–42r

Catalogued by JU/MS

Date 1-04-2004