A 1033-3 Uttarārkamāhātmya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1033/3
Title: Uttarārkamāhātmya
Dimensions: 22 x 12.6 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1055
Remarks: as Ādityapurāṇa, upto? adhy.5; = A 330/22


Reel No. A 1033-3 Inventory No. 80375

Title Uttarārkamahātmya

Remarks assigned to Ādityapurāṇa

Subject Mahātmya

Language Sanskrit

Text Features importance of Uttarārka

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 12.6 cm

Folios 16 (single foliation 27)

Lines per Folio 19

Foliation figures in every middle top margin

Place of Deposit NAK

Accession No. 4/1055

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya nanaḥ || ||

atha kathā ||

nārāyaṇaṃ namaskṛtyetyādi maṃgalas avānte ||

sūta uvāca ||

dvārikāyāṃ sukhāsīna (!) śaṃkhacakragadādharam||

papraccha pitaraṃ kṛṣṇaṃ sāṃbo jāṃvavatīsutaḥ || 1 ||

sāṃba uvāca ||

bhagavaṃ devadeveśa saṃsārārṇavatāraka ||

bhavatastūpadeśena samārādhya divākaram || 2 ||

punar navam imaṃ dehaṃ prāptosmyaham anuttamam ||

sāṃprataṃ śrotumicchāmi lokānugrahakāmyayā || 3 ||(fol. 1v1–9)

End

akālamṛtyuharaṇaṃ sarvapāpapraṇāśanam ||

uttarārkasya māhātmyaṃ śṛṇuyācchraddhayānvitaḥ || 36 ||

sa rogo mucyate rogon nīrogo jāyate sukhī ||

aputro labhate putraṃ durbhagā subhagā bhavat (!) || 37 ||

vidhyārthī labhate vidyāṃ dhanārthī labhate dhanam ||

rājyārthī labhate rājyam ihām atra ca modate ||

labhate vāṃchitāṃ siddhim uttarārkaprasādataḥ || 38 || (fol. 26:16–27:5)

Colophon

|| ity ādityapurāṇe śrīkṛṣṇasaṃvāde uttarārkamāhātmye pañcamodhyāyaḥ || 5 || samāptam || || śubhm (fol. 27:5–7)

Microfilm Details

Reel No. A 1033/3

Date of Filming 04-11-1985

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 30-03-2004

Bibliography