A 1034-11 Bhīṣmapañcakavratamāhātmya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1034/11
Title: Bhīṣmapañcakavratamāhātmya
Dimensions: 19.1 x 7 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/810
Remarks:


Reel No. A 1034-11 Inventory No. 11596

Reel No.:A 1034/11

Title Bhīṣmapañcakavratamāhātmya

Remarks assigned to Skandapurāṇa

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 19.1 x 7.0 cm

Folios 3

Lines per Folio 7

Foliation figures in lower right margins of verso

Place of Deposit NAK

Accession No. 1/810

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

❖ nāradovāca || (!)

yad etad atulaṃ puṇyaṃ vratānāṃ paramaṃ vrataṃ ||

kartavyaṃ kārtike māse, prayatnā (!) bhīṣmapañcakaṃ ||

vidhānaṃ tasya vispaṣṭaṃ, †phalakaṃ punamūdanaṃ† ||

kathayasva prasādena, mūnīnāṃ hitakāmyayā ||

īśvarovāca ||

pravakṣyāmi mahāpuṇyaṃ, vrataṃ vratavratāmbaraṃ ||

yathāvidhiñ ca kartavyaṃ, phalaṃ tasya yathoditaṃ || (!)

mayā varṣasahasran tu samabhyarcya janārdanaṃ ||

purā prāptaṃ vratañ caiva, sarvvakāmaphalapradaṃ || (fol. 1r1–4)

End

vratānāṃ muṇisārdūlaṃ (!), pravaraṃ bhīṣmapañcakaṃ ||

yas tasmin stoṣayed bhaktyā, tasmai mukti prado hahiḥ (!)||

brahmahā madyapasteyī, gurugāmī sadānṛtī ||

mucyate pātakā (!) sadyaḥ kṛtva (!) tad bhīṣmapañcakaṃ ||

tāsmād vrata puṇyamate, vaiṣṇavaityoya (!) bhuñjate ||

athāsmitoṣitaḥ kṛṣṇe, nṛṇāmuktiḥ prado hariḥ || (!)

śrute tad vācyamānan tu, pavitraṃ bhīṣmapañcakaṃ ||

mucyate pātakā (!) sadyaḥ pāthako viṣṇulokabhāk || (!) (fol. 3r6–3v2)

Colophon

iti skandapurāṇe bhīṣmapañcakavratamāhātmyanāmaḥ || śubhastu || kṛṣṇo jayati || (!) (!) (fol. 3v2–3)

Microfilm Details

Reel No.:A 1034/11

Date of Filming 05-11-1985

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-04-2004

Bibliography