A 1034-14 Māghamāhātmya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1034/14
Title: Māghamāhātmya
Dimensions: 26.4 x 12.1 cm x 151 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/973
Remarks:


Reel No. A 1034-14 Inventory No. 28713

Title Māghamāhātmya

Remarks assigned to padmapurāṇa

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.4 x 12.1 cm

Folios 151

Lines per Folio 9–11

Foliation figures in the upper left andlower right margins of verso beneath the Title mā. mā. and rāma

Place of Deposit NAK

Accession No. 4/973

Manuscript Features

Stamp Vīrapustakālaya

+ 1 last exp. about śrāddhasaṃkalpa

Twice filmed foll. 7, 60, 97, 141,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

ārabdhuṃ nimiṣāraṇye (!) satraṃ dvādaśavārṣikaṃ ||

ājagmur akhilās tatra munayo brahmavādinaḥ ||

asito devalaś caiva sumaṃtuḥ paila eva ca ||

sumatir vāmadevaś ca jāvāliḥ kāśyapo bhṛguḥ ||

parvataḥ śarabhaṃś ca sutīkṣṇogastya eva ca ||

āpastaṃvo ʼṇimāṃḍavyaḥ satyaḥ kātyāyanas tathā ||

rathītaroṃgirāś caiva kapilo raibhya eva ca ||

muṅgalo gautamaś caiva kaṇvaḥ kāṇotrir eva ca || (fol. 1v1–2r1)

End

param idam itihāsaṃ pāvanaṃ tīrthabhūtaṃ

vṛjinavilayahetuṃ yaḥ śṛṇotiha nityaṃ ||

sa bhavati paripūrṇaḥ sarvadā sarvakāmai[[r

vra]]jati ca suralaokaṃ durlabhaṃ dharmahīnaiḥ ||

uvāca sūto munipuṃgavebhyaḥ

śrutvā ca te śrotrasukhaṃ munīdrās

tad dīrghamaṃtraṃ vidhivad vitenuḥ (!) |

evaṃ yaḥ kurute māghaṃ prativarṣṃ dvijottamaḥ ||

sa svarge ramate loke yāvad iṃdrāś caturddaśa || (fol. 151r8–11)

Colophon

iti śrīpādmapurāṇe vaśiṣṭadilīpasaṃvāde māghamāhātmye snānadānopāsanādividhyākhyānaṃ nāma saptatriṃśodhyāyaḥ || 37 || || śubhaṃ || (fol. 151r11)

Microfilm Details

Reel No. A 1034/14

Date of Filming 05-11-1985

Exposures 156

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 19-04-2004

Bibliography