A 1034-18 Vāgvatītīrthayātrāprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1034/18
Title: Vāgvatītīrthayātrāprakāśa
Dimensions: 29.1 x 12.7 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/970
Remarks:


Reel No. A 1034-18 Inventory No. 84021

Title Vāgmatītīrthayātrāprakāśa

Subject Mahātmya

Language Sanskrit

Text Features importance of Vāgmatīyātrā

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 12.5 cm

Folios 19

Lines per Folio 11

Foliation figures in upper left and lower right margins of verso beneath the Title: hi. vi. ṭī. and rāma

Place of Deposit NAK

Accession No. 4/970

Manuscript Features

MS dated ? 17 | 75 || śubhaṃ

Vīrapustakālaya

Excerpts

Beginning

[[ vandehaṃ vāgvatīṃ deviṃ sarvalokaika tārinīṃ||

rudramukhodbhavāṃ vāṇīṃ brahmavāṇīṃ srasvatīṃ iti natvā ]]

śrīgaṇeśāya namaḥ ||

gaurīsutaṃ praṇamyādau himavatkhaṇḍasammataḥ ||

śrīvāgmatītīrthayātrāprakāśaḥ kriyate mayā || 1 ||

śrīvāgmatīṃ tāṃ manasā smarāmi

vicitrarūpāṃ śivavakrasaṃbhavām ||

uccādrikūṭād avanīm upāgatāṃ

svacchāṃbukallolavahāṃ punaḥ punaḥ || 2 ||

atha himavatkhaṇḍānusāreṇa vāgvatītīrthayātrā

tat pramāṇaṃ setubhinnād brahmasarasvatīṃ yāvat ||

virūpākṣa uvāca ||

bhagavan srotum ichāmi (!) bhūyohaṃ bhavato dhruvam ||

vāgvatyāḥ saṃgameḥ (!) snānam ity uktaṃ bhavatādhunā || (fol. 11v1–5)

«Sub: colophon:»

iti śrīvāgvatītīrthayātrāprakāśe brahmasarasvatītīrthasnānaṃ dvitīyaparichedaḥ samāptaḥ || || 17 || 75 || śubhaṃ || (fol. 23v11)

End

bhayaśokamanas tāpān naśyaṃtu mama sarvadā ||

nivedya karmajātaṃ tu dadhyād vittānusārataḥ ||

dakṣiṇāṃ brāhmaṇebhyaś ca [[ta]]to maunaṃ visarjayet ||

evaṃ saṃvatsaraṃ kuryyāt trayodaśyām idaṃ vrataṃ ||

idam api skāṃdoktaṃ śubhaṃ || || (fol. 23r10–11)

Microfilm Details

Reel No. A 1034/18

Date of Filming 05-11-1985

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 2-05-2004

Bibliography