A 1034-19 Vibhūtimāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1034/19
Title: Vibhūtimāhātmya
Dimensions: 37.5 x 10.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1377
Remarks:

Reel No. A 1034-19

Inventory No. 86770

Title Vibhūtikīrtana or Vibhūtimāhātmya

Remarks assigned to Śivapurāṇa

Author

Subject Mahātmya

Language Sanskrit

Text Features importance of vibhūti

Manuscript Details

Script Newari

Material paper

State complete

Size 37.0 x 10.5 cm

Binding Hole

Folios 4

Lines per Folio 10

Foliation figures in lower right corner of verso

Place of Deposit NAK

Accession No. 1/1377/22

Manuscript Features

Stamp: Candrasamśera
1r missplaced in last exposure

Excerpts

Beginning

❖ oṃ namo maheśāya ||

vibhūtimāhātmyaṃ vakṣyāmaḥ ||

atha vibhūtyādisaṃpādanavidhiḥ ||

sadhyojātāt pṛthivī tasyā nirvṛttis tasyāḥ
kapilavarṇṇānandā, tasyā gomayavibhutir jātā || 1 ||

vāmadevād udakaṃ tasmāt pratiṣṭhā tasyāḥ
kṛṣṇavarṇṇābhadrā tasyā gomayabhasitaṃ jātaṃ || 2 ||

aghorād vahnis tasmāddhi vidhyā,
tasyā raktavarṇṇasūrabhiḥ tasyā gomayabhasitaṃ || 3 ||

tatpuruṣād vāyus tasmācchānti tasyāḥ
śvetavarṇasuśīlā tasyā gomayakṣāro jātaḥ || 4 || (!) (fol. 1r1–3)

End

na naraṃ bhūtisaṃspṛṣṭaṃ saṃspṛśanti vināyakāḥ |
vipravarṇṇādi muddiśya, suveṣā (!) śubhaśaṃdhinī ||
bhūtir vilepanaṃ jātā mama tāma rasekṣaṇe
etat te kathitaṃ devi mayā mṛḍuvara smite ||
†yasyāmbhyātyāpanodāya† mama bhūtir v-vilepanaṃ (!) ||
avanidharavarātmaje, yo hi kaścit sadā mānavo vā
suro vā sevate vai bhasmasnānaṃ mamaitat priyaṃ |
sa hi jalaruhapatratulya kṣaṇe kṣaṇena gaṇaiḥ
sāmyam āpadhyate sūryyāgni soma dyutir devagaṃdharvva
siddhārccito varttate || (fol. 4r1–4)

Colophon

iti śrīśivapurāṇe vibhūtikīrttataṃ nāmodhyāyaḥ ||    ||    || (fol. 4r4)

Microfilm Details

Reel No. A 1034/19

Date of Filming 05-11-1985

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks The same manuscript has been microfilmed on B 322/10.

Catalogued by JU/MS

Date 1-05-2004