A 1034-20 Hariśaṅkarīyātrāvarṇana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1034/20
Title: Hariśaṅkarīyātrāvarṇana
Dimensions: 26 x 10.3 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1711
Acc No.: NAK 2/260
Remarks: as Vaiśvānarapurāṇa; B 272/11

Reel No. A 1034-20

Inventory No. 95092

Title Hariśaṃkarayātrāvarṇana

Remarks assigned to Vaiśvānarapurāṇa

Author

Subject Mahātmya

Language Sanskrit

Text Features importance of Hariśaṃkarayātrā

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 10.5 cm

Binding Hole

Folios 17

Lines per Folio 9

Foliation figures in upper left and lower right margins of verso beneath the Title: vai. pu. and rāma

Scribe Maheśa

Date of Copying ŚS 1711

Place of Deposit NAK

Accession No. 2/260

Manuscript Features

Stamp: Candrasamśera

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
deviṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 ||

athavahnitīrthapurāṇaṃ ||    ||

śaunakasya mahāsatre ṛṣayo brahmavādinaḥ ||
sūtaṃ paurāṇikaṃ prājñaṃ paprachur ddhūtakalmaṣāḥ || 2 ||

sūta uvāca ||

śṛṇvantu ṛṣayaḥ sarve yat pṛṣṭaṃ pāvakaṃ mayi ||
tīrthaṃ vaiśvānaraṃ vakṣye saṃbhūtaṃ ca harāt purā || 3 || (fol. 1v1–5)

End

te narāḥ svargam iṣyanti ye śṛṇvanti kathām imāṃ ||
vaiśvānarapurāṇasya sarvavāṃchitasiddidāṃ || 6 ||

idaṃ viṣṇo mayā khyātaṃ sarvapātakanāśanaṃ ||
tvayā vyāsāya saṃproktaṃ tena bhūmau prakāśitaṃ || 7 ||

śāntāya śuddhamataye kathanīyaṃ prayatnataḥ ||
duṣṭāya kṣudrarūpāya na dātavyaṃ varānane || 8 || (fol. 17r5–8)

Colophon

iti śrīvaiśvānarapurāṇe hariśaṃkarīyātrāvarṇanaṃ nāma tṛtīyodhyāyaḥ ||    || rudrāṃbudair mite śāke tapomāsi vasos tithau || śrīmaheśākhya viduṣā likhitaṃ pustakaṃ śubhaṃ ||    ||    || rāma || (fol. 17r8–10)

Microfilm Details

Reel No. A 1034/20

Date of Filming 05-14-1985

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks The same manuscript has been microfilmed on B 272/11.

Catalogued by JU/MS

Date 4-05-2004