A 1035-5(2) Pramītasaṃskriyāprayoga

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1035/5
Title: Pramītasaṃskriyāprayoga
Dimensions: 25.9 x 10.9 cm x 84 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1173
Remarks:


Reel No. A 1035-5 Inventory No. 29348

Title Pramītasaṃskriyāprayoga

Author Girīśvara

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 25.9 x 10.9 cm

Folios 4

Lines per Folio 8

Foliation figures in lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1173

Manuscript Features

Excerpts

Beginning

❖ atha chandogānāṃ śrāddhe viśeṣayāḥ ||

tatra devatā jape, namaḥ svadhāyai svāhāyai nityam eva bhavantv iti pāṭhaḥ || ardhagandhādipiṇḍāvanejala praty avanejala sūtradāneṣu ṣaṭsvava ye cātra tv ānvayā10ś ca tvam anu tasmai svadheti pretavarjjaṃ pitāmahādau pāṭhaḥ | ekoddiṣṭe tu āyantu na ity asya na pāṭhaḥ | devāvāhanānantaraṃ,

oṃ oṣadhayaḥ samavadanta somena saha rājñā |

yasmai kṛṇoti brāhmaṇas ta guṃ rājan pārayāmasi ,

ity asya pāṭhaḥ | (fol. 1r1–5)

End

uchannabandho(!) mṛtasya dhanadānenorddha(!)dehikaṃ rājñā kārayitavyam iti || yathāyathaṃ vyavasthā strīṇāṃ śrāddhe putrābhāve patyur adhikāras tad abhāve sapatnīputrasya tad abhāvesnuṣāyās tad abhāve śvaśvrādes tad abhāve sapiṇḍāder adhikāra iti viśeṣavyavastheti || || (fol. 4r5–8)

Colophon

mahāmahopādhyāyaśrīgirīśvarakṛtaṃ pramītasaṃskriyāprayogalikhanaṃ samāptaṃ ||     || śrāddhaviveke || aṣṭakās tu pauṣamāghaphālguṇakṛṣṇāṣṭamyaḥ || (fol. 4r8–4v2)

Microfilm Details

Reel No. A 1035/5

Date of Filming 06-11-1985

Exposures 90

Used Copy Kathmandu

Type of Film positive

Remarks text in exp. 84b–89

Catalogued by MS

Date 18-07-2008

Bibliography