A 1035-6 Kālikāpurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1035/6
Title: Kālikāpurāṇa
Dimensions: 42.2 x 10.5 cm x 188 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/847
Remarks:


Reel No. A 1035-6 Inventory No. 29334

Title Kālikāpurāṇa

Subject Purāṇa

Language Sanskrit

Reference SSP, p. 20b, no. 1010

Manuscript Details

Script Newari

Material paper

State incomplete

Size 42.2 x 10.5 cm

Folios 188

Lines per Folio 7

Foliation not available

Place of Deposit NAK

Accession No. 1/847

Manuscript Features

Excerpts

Beginning

-mbho śarīrārddhaṃ harāmyahaṃ || ||

śrī-īśvara uvāca ||

evam astu bhaven nityaṃ yathāharttuṃ tvam arhasi |

śarīrārddhasya haraṇaṃ bhūyāt tava yathepsitaṃ || ||

aurvva uvāca ||

atha gaurī tadā pūrvam anubhūta tapasthitau |

yoganidrāsvarūpan tu d(!) ātmano cintayad dhiyā |

haraṃ praṇamya prathamaṃ brahmāṇañ ca tataḥ paraṃ |

tatas trijagatām īśaṃ hariṃ nārāyaṇaṃ prabhuiṃ | (exp. 1t1–2)

End

sagara uvāca ||

kosau bhairava nāmābhūt ko vā vetālasaṃjñakaḥ |

kathaṃ vā tau śarīreṇa mānuṣeṇa gaṇādhipau |

abhūtāṃ dvijaśārddūla tan me vada mahāmune |

jānāmi nadinaṃ vipra sahāyaṃ candrabhūbhṛtaḥ |

yathābhavad gaṇādhyakṣas tan nāradamukhāc chrutaṃ |

yathā bhṛṅgīmahākālau viśrutau me harātmajau |

kathaṃ vā tau samutpannau tvattas tac chrotum utsahe |

yo sau śarabharūpasya mahādevasya vai purā ||

kāyabhāgaḥ-(exp.192b5–7)

«Sub-colophon:»

iti śrīkālikāpurāṇe arddhanārīśvaraḥ || 45 || (exp. 192b5)

Microfilm Details

Reel No. A 1035/6

Date of Filming 06-11-1985

Exposures 194

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-07-2008

Bibliography