A 1035-7 Kālikāpurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1035/7
Title: Kālikāpurāṇa
Dimensions: 44.4 x 11.7 cm x 175 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/864
Remarks:


Reel No. A 1035-7 Inventory No. 29333

Title Kālikāpurāṇa

Subject Purāṇa

Language Sanskrit

Reference SSP, p. 20b, no. 1010

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 44.4 x 11.7 cm

Folios 175

Lines per Folio 10–11

Foliation figures in middle right-hand margin with the word śrī

Date of Copying (NS) 818

Place of Deposit NAK

Accession No. 1/864

Manuscript Features

Two exposures of fols. 37v–38r, 143v–144r, 210v–211r

Missing fols. 72r–111r, 68v–70r

Excerpts

Beginning

oṃ nama⟨ḥ⟩ś caṇḍikāyai ||

śrīgaṇeśāya namaḥ ||

yad yogibhir bhavabhayārtivināśayogyam

āsādyavanditam atīva vivittacittaiḥ |

tad vaḥ punātu haripādasarojayugmam

āvirbhavat kramavilaṃghiṛ(!)itabhurbhuvaḥ svaḥ ||

sā pātu vaḥ sakalayogījanasya citte,

vidyā tamiśrataraṇir bhuvi muktihetuḥ |

yā cānyajantuvi(!)vahasya vimohanīti,

māyāvidher jjagati śuddhasubuddhihantrī || (fol. 1v1–2)

End

pradhanapuraṣau (!) yasya, prapaṃcau yogināṃ hṛdi |

yaḥ purāṇādhipo viṣṇuḥ prasīdatu sanātanaḥ ||

yo hetur ugraḥ puruṣaḥ ⟪puṃ⟫[[pu]]rāṇakṛd vedapurāṇakebhyaḥ |<ref name="ftn1">verse is Unmetrical</ref>

paraḥ parebhyaś ca purārirūpo dhya(!)yaṃ ca tan nāma purāṇaśeṣe ||

iti sakalajagadbibhartti yā sā

mu(!)dhuripumohakā(!)rī namo stu tasyai |

vahati ca vapuṣo maheśvaro yāṃ

praṇamata prāṇihitāṃ śivān tāṃ || || (fol. 216v3–5)

Colophon

iti śrīkālikāpurāṇe samāptādhyāyaḥ || 88 ||    || ❖ saṃvat 818 vaiśāṣakṛṣṇa 10 || saṃpūrṇṇam iti || ❁ || ❁ ||     || śrīśrīśrīkālikāprītir astu || ❁ || śubham astu sarvvadā ||     || (fol. 216v5–6)

Microfilm Details

Reel No. A 1035/7

Date of Filming 06-11-1985

Exposures 182

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-07-2008

Bibliography


<references/>