A 1035-9 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1035/9
Title: Skandapurāṇa
Dimensions: 43.7 x 10.8 cm x 277 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5259
Remarks: Kāśīkhaṇḍa, up to? adhy.100 (anukramaṇikā); I

Reel No. A 1035-9

Inventory No. 67135

Title Kāśīkhaṇḍa

Remarks part of the Skandapurāṇa

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 43.7 x 10.8 cm

Binding Hole

Folios 277

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5259

Manuscript Features

MS holds the all-100 chapters of the Kāśīkhaṇḍa, part of the Skandapurāṇa.
Four exposures of exp. 3 containing well illustrated wooden cover.
Two exposures of fols. 30v–31r, 69v–70r, 113v–114r, 189v–190r, 196v–197r, 216v–217r, 222v–223r,

Excerpts

Beginning

❖ oṃ namaḥ śrīkṛṣṇāya ||

oṃ kāśīpataye namaḥ ||

nārāyaṇaṃ namaskṛtya, narañ caiva narottamaṃ |
devīṃ sarasvatīñ caiva, tato jayam udīrayet ||

tan manmahe maheśānaṃ, maheśānapriyārbhakaṃ |
gaṇeśānaṃ karigaṇe sanātanam anāmayaṃ ||

bhūmiṣṭhāpi nayātra bhūs tridivato py uccair adhaḥ sthāpitā,
yā baddhā bhuvi muktidā syur amṛtā yasyāṃ mṛtā jantavaḥ |
yā nityaṃ trijagatpavitrataṭinītīre suraiḥ sevyate,
sā kāśī tripurārirājanagarī pāyād apāyāj jagat || (fol. 1v1–3)

End

etac chravaṇataḥ puṃsāṃ sarvvatra vijayī bhavet ||
saubhāgyaṃ vā+ +++prāpnuyā(!) nirmmalāśayaḥ ||

yasya viśveśvara (!) tuṣṭā(!) tasyaita (!) chravaṇe matiḥ |
jāyate puṇyayuktasya, mahānirmmalacetasaḥ ||

sarvveṣāṃ maṅgalānañ ca, mahāmaṅgalam uttamaṃ |
gṛhe pi likhitaṃ pūjyaṃ, sarvvamaṅgalasiddhaye || (fol. *277v5–6)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe anukramaṇikādhyāyo nāma śatatamo dhyāyaḥ samāptaḥ || 100 ||    || ❁ ||    || (fol. *277v7)

Microfilm Details

Reel No. A 1035/9

Date of Filming 06-11-1985

Exposures 292

Slides no. 2 kāṣṭhe?

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 21-07-2008