A 1037-3 to A 1038-1 Devībhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1037/3
Title: Devībhāgavatapurāṇa
Dimensions: 38.8 x 14.9 cm x 355 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/37
Remarks: up to? skandha 7; A 262/2


Reel No. A 1037/3 to A 1038/1

Inventory No. 17309

Title Devībhāgavatapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 38.8 x 14.9 cm

Binding Hole

Folios 355

Lines per Folio 11

Foliation

Place of Deposit NAK

Accession No. 2/37

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīsarasvatyai namaḥ ||

śrīmahāvidyāyai namaḥ

sarvvacaitanyarupāt tāṃ vidyām ādyāñ ca dhīmahi
jīvahṛt kaṃjanilayāṃ buddhiṃ yātaḥ pracodayāt || 1 ||

śaunaka uvāca ||

sūtasūta mahābhāga dhanyo si puruṣarṣabha ||
yad adhītā tvayā samyak purāṇasaṃhitāḥ śubhā || 2 ||

aṣṭādaśa purāṇāni kṛṣṇena muninā nagha ||
kathitāni sudivyāni paṭhitāni tvayā kila || 3 || (fol. 1v1–4)

End

tan niśamya vacas teṣāṃ rājā duḥkham avāpaha ||
dhigjīvitam idaṃ mitra kiṃ karomi vane sthitaḥ || 9 ||

pitrāhaṃ parityaktaḥ śaptaś ca guruṇā bhṛśam ||
rājyād bhraṣṭapiśācatvam anuprāptaḥ karomi kiṃ
/// ||| (fol. 32v7–9)

Colophon

iti śrībhāgavate mahāpurāṇe saptamaskandhe navamo ʼdhyāyaḥ || 9 || ❁ || (fol. 29v5)

Microfilm Details

Reel No. A 1037/3–A 1038/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography