A 1038-10 to A 1039-1 Nārasiṃhapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1038/10
Title: Nārasiṃhapurāṇa
Dimensions: 28.6 x 13.3 cm x 120 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5397
Remarks: A 264/4


Reel No. A 1038/10 to A 1039/1

Inventory No. 41596

Title Nārasiṃhapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 28.6 x 13.3 cm

Binding Hole

Folios 120

Lines per Folio 10–11

Foliation

Place of Deposit NAK

Accession No. 5/5397

Manuscript Features

Excerpts

Beginning

oṃ namo nṛharaye ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam |
devīṃ sarasvatīṃ caiva tato jayam udīrayet 1

tamahāṭakakeśāgnajvalatpāvakalocana(!) |
vajjradhikanakhasparśadivyasiṃhanamo stu te 1
nakhamukhavilikhitadititanayoraḥ(!)
paripatadastagarūṇī kṛtagātraḥ
himadharagīrir iva gairikayukto narahariraharaatusayuṣmān(!) 2 (fol. 1v1–3)

End

kiṃ kiṃ siṃhas tataḥ kiṃ narasadṛśavapur devacitraṃ gṛhītaḥ |
naivaṃ dhikko /// -maya patitaṃ so pi satyaṃ harīśaḥ cāpaṃ cāpaṃ naravāṅgaṃ jhaṭiti hahahahaṃ karkaśatvaṃ nakhānāmity evaṃ daityanāthaṃ nijanakhakuliśair jaghnivān yaḥ savo ʼvyāt 28 (fol. 120r3–5)

Colophon

oṃ tat sad iti śrīnārasiṃhapurāṇe ādye dharmārthakāmamokṣapradāyiniparaṃ brahmasvarūpiṇi idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā na vāsudevāt param asti kiṃcit phalastutir nāma catuḥṣaṣṭhitamo dhyāya ity etan nārasiṃhapurāṇam ❁ /// ṇato ʼmarācalācalāmite śākavare śucau śucau /// śrīman nṛharaye ❁ samāptabhūn nṛsiṃhapurāṇaṃ (fol. 120r5–10)

Microfilm Details

Reel No. A 1038/10–A 1039/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography