A 1038-3 Nārasiṃhapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1038/3
Title: Nārasiṃhapurāṇa
Dimensions: 27.7 x 6.7 cm x 202 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 721
Acc No.: NAK 5/5794
Remarks: B 210/4


Reel No. A 1038-3 Inventory No. 41591

Title Nārasiṃhapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.7 x 6.7 cm

Folios 202

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Scribe Gaṇeśadāsa

Date of Copying SAM (NS) 721

Place of Deposit NAK

Accession No. 5/5794

Manuscript Features

Two exposures of fols. 55v–56r, 88v, 172v–173r

ahirbudhnyābhidho rudro devatāsya prakīrttitā(!) |

śvetaś catuḥkṣaraḥ padmavaradābhayapāśabhṛt ||

brahmovāca ||

ityuktvā sā tadā devī śivenādbhutatejasā ||

uccacārāṃbikāmaṃtraṃ prasphuṭaṃ ca navākṣaraṃ || 1 ||

taṃ gṛhītvā mahādevaḥ paramṃ mudam avāpaha ||

praṇamya caraṇau devyās tatraivāvasthitaḥ śivaḥ || 2 ||

japan navākṣaraṃ maṃtraṃ kāmadaṃ mokṣadaṃ tathā ||

bījayuktāṃ(!) śubhoccāraṃ śaṃkaras tasthivāṃs tadā || 3 ||

Excerpts

Beginning

❖ oṃ namo naasiṃhāya ||

taptahāṭakakeśāgra jvalatpāvakalocana |

vajrādhikaranakhasparśa divyasiṃha namo stu te ||

nakhamukhavilikhitadititanayoraḥ

paripatad asṛg aruṇīkṛtagātraḥ |

himadharagir iva gairikayukto

naraharir aharahar avatu sa yuṣmān ||

himavadvāsinaḥ sarvve munayo vadapāragāḥ |

trikālajño mahātmano, naimiṣāraṇyavāsinaḥ (fol. 1v1–3)

End

kiṃ kiṃ siṃhas tataḥ kiṃ narasa[[dṛśa]]vapur ddevacitraṃ gṛhītaḥ

naivaṃ dhik koṇajīve kramayana(!) patitaḥ so pi sat saṃharīśaḥ |

cāpaṃ †cācaṃ† nakhāṅgaṃ jhaṭiti hahahahaṃ karkkaśatvaṃ nakhānām

ity evaṃ daityanāthaṃ nijanakhakuliśair jaghnivān yaḥ sa vā syāt || || (fol. 202r5–202v1)

Colophon

iti śrīnārasiṃhapurāṇe ādye dharmkāmārthamokṣapradāyini paraṃ brahmasvarūpiṇī idam ekaṃ suniḥ(!)pannaṃ dhyeyo nārāyaṇas sadā na vāsudevāt param asti kiṃcit catuṣaṣṭhi(!)tamo dhyāyaḥ ||      ||

||śrī || matysyakūrmma...

suraṃmya indunetraśaila āśu māghamāsake ||

gaṇeśadāsasaṃjñako lileṣa nārasiṃhakaṃ || (fol. 202v1–4)

Microfilm Details

Reel No. A 1038/3

Date of Filming 11-11-1985

Exposures 208

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 04-07-2008

Bibliography