A 1038-4 Kriyāyogasāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1038/4
Title: Kriyāyogasāra
Dimensions: 29.3 x 14 cm x 162 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5790
Remarks:


Reel No. A 1038-4 Inventory No. 35533

Title Kriyāyogasāra

Remarks assigned to the Padmapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.3 x 14.0 cm

Folios 162

Lines per Folio 9

Foliation figures in the lower right-hand margin ; sometimes abbreviation of marginal title kri.ra. , kri.yo.ra, kri.sāra appears of the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5790

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya || ||

taṃ vedaśāstrapariniṣṭhitaśuddhabuddhiṃ,

carmmāmbaraṃ suramunīndranutaṃ śaraṇyaṃ ||

kṛṣṇatviṣaṃ kanakapiṃgajaṭākalāpaṃ,

vyāsaṃ namāmi śirasā tilakaṃ munināṃ || ||

nārāyaṇaṃ namaskṛtya, naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ caiva, tato jayam udīrayet || (fol. 1v1–3)

...

sūta uvāca ||

ekadā munayaḥ sarve sarvvalokahitaiṣiṇaḥ ||

suramye naimiṣāraṇye goṣṭhi[[ś]] cakrur manoramāṃ || (fol. 1v8–9)

End

dehānte jāhnavītīram āsādya dvijasattama ||

prāpnoti bhavanaṃ viṣṇo(!) satyaṃ satyaṃ na saṃśayaḥ ||

idam atiśayaguhyaṃ niḥsṛtaṃ vyāsavakrād

ruciratarapurāṇaṃ prītaye vaiṣṇavānāṃ ||

ciram amarasamūhair arcitāṃghrer murāre(!)

sakalabhuvanabharttuś cakriṇaḥ prītaye stu ||     || (fol. 162r4–6)

Colophon

iti śrīpadmapurāṇe || kriyāyogasāre vyāsajaiminisaṃvāde paṃcaviṃśo dhyāyaḥ samāptaḥ || 25 || || śubham || samāpto yaṃ kriyāyogasārākhyo graṃthaḥ || || graṃthasaṃkhyā ⟪...⟫ || 40051 ||     || (fol. 162r6–8)

Microfilm Details

Reel No. A 1038/4

Date of Filming 11-11-1985

Exposures 171

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-07-2008

Bibliography