A 1038-5 Nārasiṃhapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1038/5
Title: Nārasiṃhapurāṇa
Dimensions: 29.7 x 8 cm x 156 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1552
Remarks: A 272/6-27


Reel No. A 1038-5 Inventory No. 41594

Title Nārasiṃhapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29.7 x 8.0 cm

Folios 156

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1552

Manuscript Features

Incomplete; missing fols. 56v–56r

On the exposure two is written ... ca,la.naṃ 1552 patra 156 apūrṇa nārasiṃhapurāṇam vi.128⟪?⟫

Excerpts

Beginning

❖ oṃ namo narasiṃhāya ||

taptahāṭakakeśāgrajvalatpāvakalocana |

vajrādhikanakhasparśa divyasiṃha namo stu te ||

nakhamukhavilikhitadititanayo raḥ

paripatad asṛg aruṇīkṛtagātraḥ |

himadharagirir iva gairikayukto,

naraharir aharahar avatu sa⟨ṃ⟩ yuṣmān ||

himavadvāsinaḥ sarvve munayo vedapāragāḥ |

trikālajño(!) mahātmāno naimiṣāraṇyavāsinaḥ  (fol. 1v1–3)

End

kiṃ kiṃ siṃhasutaḥ kiṃ narasadṛśavapur

ddhavacitragṛhītaṃ naivaṃ dhik ko nujīvet

krasam(!) anupatitaḥ so pi satyaṃ harīśaḥ ||

pāpaṃ pāpaṃ nakhāṃkaṃ jhaṭitidahahataṃ karkkaśatvaṃ nakhānām

ity evaṃ daityanāthaṃ nijanakhakuliśair jaghnivān yaḥ sa no vyāt || || (fol. 157v1–3)

Colophon

iti śrīnārasiṃhapurāṇe ādye dharmārthakāmamokṣapradāyinī parabrahmasvarūpiṇī idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇāḥ sadā

na vāsudevāt param asti kiṃcin nārasiṃhapurāṇam samāptaṃ ||      || śubham || śrīnārasiṃhasuprasanno ʼstu ||     || (fol. 157v3–4)

Microfilm Details

Reel No. A 1038/5

Date of Filming 15-11-1985

Exposures 164

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-07-2008

Bibliography