A 1038-9 Vāgvatīmāhātmyapraśaṃsā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1038/9
Title: Vāgvatīmāhātmyapraśaṃsā
Dimensions: 29 x 7.7 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2497
Remarks:


Reel No. A 1038-9 Inventory No. 84000

Title Vāgvatīmāhātmyapraśaṃsā

Remarks assigned to the Pashupatipurāṇa?

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 7.7 cm

Folios 46

Lines per Folio 6

Foliation figures on the verso ; i n the upper left-hand margin under the abbreviation paśu.pu. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 4/2497

Manuscript Features

A few folios are restored.

Excerpts

Beginning

❖ oṃ namaḥ śrīpaśupataye ||

yasya vakrād viniṣkrāntā, vāgmatī lokapāvanī |

namāmi śirasā devaṃ, śaṃkaraṃ bhuvaneśvaraṃ

[[sūta uvāca]]

āsurī suprabhā nāma, nagarī lokaviśrutā |

yatrāndhako ʼsuraśreṣṭhas tapas tepetiduḥ(!)karaṃ ||

mahāśma sakalaṃ yatra, sarvvataḥ pravikīryyate |

pu+++samārabdho, yatra dakṣaḥ prajāpatiḥ ||

tīrthaṃ kanakhalan nāma, triṣu lokeṣu viśrutaṃ |

tīrthikair asakṛd yatra sevyate svarga(kāṃkṣibhiḥ) | (fol. 1v1–4)

End

brahmendrarudravidhuvanhisamānarūpās

tejāgnirudranilayaṃ (bhuvi) muktaśokāḥ |

anyas tu vastu param astu tiraprama(!)yā

pāyāti(!) nirmalajayā sakalaṃ trilokaṃ ||

muktam imaḥ(!) paśupate stavanāya nityaṃ |

saṃprasthitāsi virayāṃ(!) pratimaṃ vibhūtyai (!) ||     || (fol. 46v1–2)

Colophon

iti śrīpaśupatipurāṇe śrīvāgvatīmāhātmyapraśaṃsāyāṃ vāgvatīstotraṃṃ samāptaṃ || 21 || śubhaṃ bhūyāt ||     || (fol. 46v3)

Microfilm Details

Reel No. A 1038/9

Date of Filming 15-11-1985

Exposures 49

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-07-2008

Bibliography