A 1039-2 Nārasiṃhapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1039/2
Title: Nārasiṃhapurāṇa
Dimensions: 29.2 x 12.4 cm x 178 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: ŚS 1733
Acc No.: NAK 2/41
Remarks: B 210/3


Reel No. A 1039-2

Inventory No. 41592

Title Nārasiṃhapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.2 x 12.4 cm

Binding Hole

Folios 178

Lines per Folio 7

Foliation

Date of Copying ŚS 1733

Place of Deposit NAK

Accession No. 2/41

Manuscript Features

Excerpts

Beginning

oṃ namo narasiṃhāya ||

taptahāṭakakeśāgra(!) jvalat pāvakalocana(!) ||
vajrādhikanakhasparśadivyasiṃhanamo stu te || 1 ||

nakhamukhavilikhitadititanayoraḥ(!)
paripatadasṛgaruṇīkṛtagātraḥ
himadharagiririvagairikayukto
narahariraharaharavatu(!) sayuṣmān || 2 ||

himavadvāsinaḥ sarvve munayo vedapāragāḥ ||
trikālajñā(!) mahātmāno naimiṣāraṇyavāsinaḥ || 3 || (fol. 1v1–3)

End

kiṃ kiṃ siṃhas tataḥ kiṃ narasadṛśavapur ddevacitraṃ gṛhītaṃ
naivaṃ dhikko nujīvet kramam anupatitaḥ so pī(!) satyaṃ hariśaḥ

cāpaṃ cāpaṃ nakhāṅkaṃ jhaṭiti hahahahaṃ karkaśatvaṃ nakhānām
itthaṃ daityādhināthaṃ nijanakhakuliśair jaghnivān yaḥ savovyāt(!) 30 (fol. 178r4–6)

Colophon

iti śrīnārasiṃhapurāṇe ādye dharmārthakāmamokṣapradāyinī parabrahmasvarupiṇi idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā na vāsudevāt param asti kiñcit catuḥṣaṣṭitamo dhyāyaḥ 64 śakaḥ 1733 (fol. 178r7–8)

Microfilm Details

Reel No. A 1039/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks = B 210/3

Catalogued by

Date 00-00-2000

Bibliography