A 104-10 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 104/10
Title: Bhagavadgītā
Dimensions: 25.5 x 9.5 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/2516
Remarks:


Reel No. A 104-10 Inventory No. 7252

Title Śrīmadbhagavadgītā

Author Vedavyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26. 0 x 9.5 cm

Folios 48

Lines per Folio 6–8

Foliation figures in the upper left-hand marginof the verso under the abbreviation || bha. gī. || and lower right-hand margin of the verso under the word || rāmaḥ ||

Place of Deposit NAK

Accession No. 4/2516

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

dhṛtarāṣṭṛa uvāca || ||

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ ||

māmakāḥ pāṇ(2)ḍavāś caiva kim akurvata sañjaya || 1 ||

sañjaya uvāca ||

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā ||

ā(3)cāryam upasaṃgamya rājā vacanam abravīt || 2 ||

paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūm ||

vyūḍhāṃ dru(4)padaputreṇa tava śiṣyeṇa dhīmatā || 3 || (fol. 1v1–4)

End

saṃjaya uvāca ||

ity ahaṃ vāsu(4)devasya pārthasya ca mahātmanaḥ ||

saṃvādam imam aśrauṣam adbhutaṃ romaharṣaṇam || 74 ||

vyāsaprasādāc chrutavān eta(5)d guhyam ahaṃ param ||

yogaṃ yogeśvarāt kṛṣṇāt sākṣātkathayataḥ svayam || 75 ||

rājan saṃsmṛtya saṃsmṛtya saṃvādam i(6)mam adbhutam ||

keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ || 76 ||

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ ||

(7) vismayo me mahā[[n]] rājan hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ ||

tatra śrīr vi(8)jayo bhūtir dhruvā nītir matir mama || 78 || (fol. 48v3–8)

Colophon

Microfilm Details

Reel No. A 104/10

Date of Filming not given

Exposures 53

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 3v-4r, 12v-13r, 30v-31r and 45v-46r have been microfilmed double.

Catalogued by BK/SG

Date 14-07-2005

Bibliography