A 104-11 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 104/11
Title: Bhagavadgītā
Dimensions: 25 x 11 cm x 57 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/1844
Remarks:


Reel No. A 104-11 Inventory No. 7242

Title Śrīmadbhagavadgītā

Author Vedavyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.3 x 10.7 cm

Folios 57

Lines per Folio 7

Foliation figures in the upper left-hand margin of the verso under the abbreviation || bha.gī. || and lower right-hand margin of the verso under the word || rāmaḥ || 

Place of Deposit NAK

Accession No. 4/1844

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

oṃ asya śrībhagavadgītāmālāmaṃtrasya || bhagavān vedavyāsaḥ, (2) ṛṣir anuṣṭupchaṃdaḥ || śrīkṛṣṇa[[ḥ]] paramātmā devatā ||

aśocyān atvaśocas (!) tvaṃ prajñāvādāṃś ca bhāṣa(3)se || iti bījaṃ || ||

sarvadharmān parityajya mām ekaṃ śaraṇaṃ vrajeti śaktiḥ ||

ahaṃ tvāṃ sarvapāpebhyo mo(4)kṣayiṣyāmi mā śuceti kīlakaṃ || (fol. 1v1–4)…

dhṛtarāṣṭra uvāca (3v1) ||

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ ||

māmakāḥ pāṇḍavāś caiva kim akurvata saṃjaya || 1 || (fol. 3r7–3v1)

End

adhyeṣyate ca ya ⟪d⟫ imaṃ dharmaṃ (!) saṃvādam āvayoḥ ||

jñānayajñena tenāham iṣṭaḥ syā(6)m iti me matiḥ || 70 ||

śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ ||

so pi muktaḥ śubhālṃ lokān prā[[pnuyāt]](7)pnuṇyakarmaṇāṃ || 71 ||

śrībhagavān uvāca 

kaccid etac chrutaṃ pārtha tvayaikāgreṇa cetasā ||

kaccid ajñāna- (fol. 57v5–7)

Colophon

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde bhī(7)ṣmaparvaṇi guṇakarmaśraddhāvivekayogo nāma saptadaśo dhyāyaḥ || 17 || (fol. 52v6–7)

Microfilm Details

Reel No. A 104/11

Date of Filming not given

Exposures 63

Used Copy Kathmandu

Type of Film positive

Remarks Folio 2v-3r has been microfilmed triple and 3v-4, 8v-9r, 40v-41r have been double.

Catalogued by BK/SG

Date 07-09-2005

Bibliography