A 104-12 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 104/12
Title: Bhagavadgītā
Dimensions: 30 x 10 cm x 35 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1023
Remarks:


Reel No. A 104-12 Inventory No. 7372

Title Śrīmadbhagavadgītā

Author Vedavyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 10.0 cm

Folios 35

Lines per Folio 9

Foliation figures in the lower right-hand corner margin of verso

Date of Copying NS 823

Place of Deposit NAK

Accession No. 1/1023

Used for edition no/yes

Manuscript Features

1v is not in its proper place.

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

dhṛtarāṣṭra uvāca ||

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ |

māmakāḥ pāṇḍa(2)vāś caiva kim akurvvata sañjaya || 1 ||

sañjaya uvāca ||

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā |

ācāryam upasaṃ(3)gamya rājā vacanam abravīt ||

paśyaitāṃ pāṇḍuputrāṇām ācāryya mahatīṃ camūṃ |

vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīma(4)tā || (fol. 1r1–4)

End

saṃjaya uvāca ||

ity ahaṃ vāsudevasya (9) pārthasya ca mahātmanaḥ ||

saṃvādam imam aśrauṣaṃm (!), adbhutaṃ romaharṣaṇaṃ || [[74]]

vyāsaprasādāc chrutavā,n etad guhyatamaṃ paraṃ |

yo(35v1)gaṃ yogeśvarāt kṛṣṇāt, sākṣātkathayataḥ svayaṃ || [[75]]

rājan saṃsmṛtya saṃsmṛtya, saṃvādam imam adbhutaṃ |

keśavārjunayo(2)ḥ puṇyaṃ, hṛṣyāmi ca muhur muhuḥ || [[ 76]]

tac ca saṃsmṛtya saṃsmṛtya, rūpam atyadbhutaṃ hareḥ |

vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ || [[77 ||]]

oṃ hari[[ḥ]]

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ ||

tatra śrīr vvijayo bhūtir dhruvā nītir mmatir (4) mmama || 78 ||

bhagavadbhaktiyuktasya, tatprasādād ātmabodhitaḥ |

sukhaṃ bandhavimuktiḥ syā,d iti gītārthasaṃgrahaḥ || 79 || (5) || || (fol. 35r9–35v5)

Colophon

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde śatasāha(6)sryāṃ saṃhitāyāṃ śrīmahābhārate bhīṣmaparvvaṇi paramārthanirṇṇayamokṣayogo nāmāṣṭādaśo ʼdhyāyaḥ sa(7)māptaḥ || ||

ādarśadoṣān mativibhramāt vā,

tvarāviśeṣāl likhanasya (!) vegāt |

yad atra śuddhaṃ tad aśuddhavarṇnaṃ

(8) kṣamantu santaḥ khalu lekhakasya || ||

samvat 823 āśvinamāse śuklapakṣe, paṃcamyāṃ tithau jyeṣṭhanakṣatre (!) śo(9)bhanayoge somavāra (thva kunhu śrīśrīhemantamallanathamacosyaṃ sidhayakā dina juroṃ ) || hariṃ prīṇātu || śubhaṃ || (fol. 35v5–9)

Microfilm Details

Reel No. A 104/12

Date of Filming not given

Exposures 41

Used Copy Kathmandu

Type of Film positive

Remarks Folios 2v-3r, 9v-10r and 23v24r have been microfilmed double as well as 21v-22r triple.

Catalogued by BK/SG

Date 15-07-2005

Bibliography