A 104-16 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 104/16
Title: Bhagavadgītā
Dimensions: 15 x 10 cm x 96 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/3843
Remarks:


Reel No. A 104-16 Inventory No. 7333

Title Śrīmadbhagavadgītā

Author Vedavyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 15.5 x 9.9 cm

Folios 98

Lines per Folio 8

Foliation figures in the left-hand margin of the verso under the abbreviation oṃ gī and lower right-hand margion of the verso under the word rāma

Place of Deposit NAK

Accession No. 5/3843

Manuscript Features

some folios of the text Viṣṇusahasranāma have been included in this text.

Excerpts

Beginning

|| oṃ || śrīgaṇeśāya namaḥ || śrīsarasvatyai nama (!) ||

oṃ a(2)sya śrībhagavadgītāmālāmaṃtrasya bhagavān veda(3)vyāsa ṛṣir anuṣṭupchandaḥ || śrīkṛṣṇaḥ paramātmā (4) devatā ||

aśocyān anvaśocas tvaṃ prajñāvādāṃ(5)ś ca bhāṣaseti (!) bījaṃ ||

sarvadharmān parityajya mā(6)kaṃ (!) śaraṇaṃ vrajeti śaktiḥ ||

ahaṃ tvā sarvapāpe(7)bhyo mokṣayiṣyāmi mā śuca iti kīlakaṃ || (fol. 1r1–7)…

dhṛtarā(2)ṣṭra uvāca ||

dharmakṣetre kurukṣetre samavetā yuyu(3)tsavaḥ

māmakāḥ pāṇḍavāś caiva kim akurvvati (!) saṃ(4)jaya || 1 | (fol. 4v1–4)

End

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ ||

vismayo (98r1) me mahān rājan hṛṣyāmi ca punaḥ puna (!) || 77 ||

yatra yo(2)geśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ ||

tatra śrīr vvija(3)yo bhūtir dhruvā nītir mate (!) mamaḥ (!) || 78 || (fol. 97v8–98r3)

«Sub-colophon:»

iti śrībhaga(4)vadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre

(5) śrīkṛṣṇārjjunasaṃvāde mokṣayoge (!) nāmāṣṭādaśo (6) dhyāya (!) || 18 ||

śrīrāmaḥ || || śrīrāma (!) || (7) || śrīrāma. (!) || (fol. 98r3–7)

Microfilm Details

Reel No. A 104/16

Date of Filming not given

Exposures 113

Used Copy Kathmandu

Type of Film positive

Remarks Folio 1v has been microfilmed three times as 5v-7r, 22v-23r, 24v-27r, 37v-38r, 39v-40r, 53v-54r and 55v-56r have been twice.

Folios 96-98 have been microfilmed before 2r.

Catalogued by BK/SG

Date 19-07-2005

Bibliography