A 104-17 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 104/17
Title: Bhagavadgītā
Dimensions: 27 x 14 cm x 34 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/7584
Remarks:


Reel No. A 104-17

Inventory No. 7373

Title Bhagavadgītā

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 13.7 x 29.8 cm

Binding Hole

Folios 34

Lines per Folio 9

Foliation figures in right-hand margins of the verso

Place of Deposit NAK

Accession No. 5/7584

Manuscript Features

Excerpts

Beginning

śrīmahāgaṇapataye namaḥ ||
śrīsarasvatyai namaḥ ||

navamo dhyāya ||    || 9 ||

tarī avadhānaye kaleṃ dīje maga sarvaṃ sukhāṃsi pātrahoyije |
heṃ pratijñottara mājheṃ | ughaḍa apikā || 1 ||

pari prauḍhina boleṃ hojī | tumhā sarvajñā cāsamājīṃ |
dipāve avadhāna he mājhī | bina vaṇī salagirī || 2 || (fol. 1v1–3)

End

aho alu bhālu avahāna deyāveṃ || ye tulani anaṃdā cerāsī variṣasāveṃ ||
vāpa śravaṇeṃdriyā daiveṃ || dhātalī māla || 34

hyapau nivi bhūtīrāṭhāvo || arjunādāvilā siddhāṃcārāvoṃ ||
to ekāhyaṇe jñānadevo || nivṛttirā || 35 (fol. 34r3–5)

Colophon

iti śrīmadbhagavadgītāsūpaniṣatsu vramhavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde rājavidyā rājaguhyayogo nāma navamodhyāyaḥ saṃpūrṇam astu || śrīkṛṣṇārpaṇam astu || ❁ || ❁ ||    || ❁ || śloka 34 || vo(?) 535 vekuna saṃkhyā 569 || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 34r6–8)

Microfilm Details

Reel No. A 104/17

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 24-08-2004